________________
वि०प० स० १ उ०३] सुत्तागमे
३९५ देसे कडे ? १ देसेणं सव्वे कडे ? २ सव्वेणं देसे कडे ? ३ सव्वेणं सव्वे कडे ? ४, गोयमा ! नो देसेणं देसे कडे १ नो देसेणं सव्वे कडे २ नो सव्वेणं देसे कडे ३ सव्वेणं सव्वे कडे ४ ॥ नेरइया णं भंते ! कंखामोहणिजे कम्मे कडे ?, हंता कडे, जाव सव्वेणं सव्वे कडे ४ । एवं जाव माणियाणं दंडओ भाणियन्वो ॥ २७ ॥ जीवा णं भंते ! कंखामोहणिज्ज कम्म करिंसु?, हंता करिंसु । तं भंते ! किं देसेणं देसं करिसु?, एएणं अभिलावेणं दंडओ भाणियव्वो जाव वेमाणियाणं, एवं करेंति एत्यवि दंडओ जाव वेमाणियाणं, एवं करेस्संति, एत्थवि दंडओ जाव वेमाणियाणं ॥ एवं चिए चिणिंसु चिणंति चिणिस्संति, उवचिए उवचिणिंसु उवचिणंति उवचिणिस्संति, उदीरेंसु उदीरेंति उदीरिस्संति, वेदिसु वेदंति वेदिस्संति, निजरेंसु निजरेंति निजरिस्संति, गाहा-कडचिया उवचिया उदीरिया वेदिया य निजिन्ना । आदितिए चउभेदा तियभेदा पच्छिमा तिन्नि ॥ १॥ २८ ॥ जीवा णं भंते । कंखामोहणिज कम्मं वेदेति ?, हंता वेदेति । कहन्नं भंते ! जीवा कंखामोहणिज कम्मं वेदेति ?, गोयमा ! तेहिं तेहिं कारणेहिं संकिया कंखिया वितिगिच्छिया भेदसमावन्ना कलुससमावन्ना, एवं खलु जीवा कंखामोहणिज्ज कम्मं वेदेति ॥ २९ ॥ से नूणं भंते ! तमेव सच्चं णीसंकं जं जिणेहिं पवेइयं ?, हंता गोयमा! तमेव सचं णीसंकं जं जिणेहिं पवेदितं ॥ ३० ॥ से नूणं भंते ! एवं मणं धारेमाणे एवं पकरेमाणे एवं चिट्टेमाणे एवं संवरेमाणे आणाए आराहए भवति ?, हंता गोयमा ! एवं मणं धारेमाणे जाव भवइ ॥ ३१॥ से नूणं भंते ! अत्थित्तं अत्थित्ते परिणमइ नत्थित्तं नत्थित्ते परिणमइ ?, हंता गोयमा ! जाव परिणमइ ॥ जण्णं भंते ! अस्थित्त अस्थित्ते परिणमइ नत्यित्तं नत्थित्ते परिणमइ तं किं पयोगसा वीससा ?, गोयमा ! पयोगसावि तं वीससावि तं, जहा ते भंते ! अत्थित्तं अस्थित्ते परिणमइ तहा ते नत्थित्तं नस्थित्ते परिणमइ ? जहा ते नत्थित्तं नत्थित्ते परिणमइ तहा ते अत्थित्तं अत्थित्ते परिणमइ ?, हंता गोयमा ! जहा मे अत्थित्तं अत्थित्ते परिणमइ तहा मे नत्थित्तं नत्थित्ते परिणमइ, जहा मे नत्थित्तं नत्थित्ते परिणमइ तहा मे अत्थित्तं अस्थित्ते परिणमइ ॥ से णूणं भंते ! अस्थित्तं अत्थित्ते गमणिज्ज जहा परिणमइ दो आलावगा तहा ते इह गमणिजेणवि दो आलावगा भाणियव्वा जाव जहा मे अस्थित्तं अत्थित्ते गमणिज्ज ॥३२॥ जहा ते भंते ! एत्य गमणिज तहा ते इहं गमणिजं जहा ते इहं गमणिज्ज तहा ते एत्यं गमणि , हंता! गोयमा !, जहा मे एत्थं गमणिज्जं जाव तहा मे एत्यं (इह) गमणि ॥३३॥ जीवाणं भंते ! कंखामोहणिजं कम्मं वंधति ?,हता! वधंति । कहं ण भंते ! जीवा कंखामोहणिज्ज कम्मं बंधंति ?, गोयमा ! पमादपचया