________________
णेरइयठिइसरुवं]
सुत्तागमे
३७३
रीया सउज्जोआ पासाईया दरिसणिज्जा अभिरुवा पडिलवा, एवं जं जस्स कमती तं तस्स जं जं गाहाहिं भणियं तह चेव वण्णओ ॥ २२९ ॥ केवइया णं भंते ! पुढविकाइयावासा प० गोयमा! असंखेज्जा पुढवीकाइयावासा प० एवं जाव मणुस्स त्ति । केवइया णं भंते ! वाणमंतरावासा प० गोयमा ! इमीसे णं रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सवाहहस्स उवरि एगं जोयणसयं ओगाहेत्ता हेट्ठा चेगं जोयणसयं वज्जेत्ता मज्झे अट्ठसु जोयणसएसु एत्थ णं वाणमंतराणं देवाणं तिरियमसंखेज्जा भोमेजा नेगरावाससयसहस्सा पन्नत्ता, ते णं भोमेजा नगरा वाहिं वडा अंतो चउरंसा, एवं जहा भवणवासीणं तहेव णेयव्वा, णवरं पडागमालाउला सुरम्मा पासाईया दरिसणिज्जा अभिरुवा पडिरूवा ॥ २३० ॥ केवइया णं भंते ! जोइसियाणं विमाणावासा पन्नत्ता ? गोयमा ! इमीसे णं रयणप्पभाए पुढवीए वहुसमरमणिज्जाओ भूमिभागाओ सत्तनउयाई जोयणसयाइं उड़े उप्पइत्ता एत्थ णं दसुत्तरजोयणसयवाहल्ले तिरियं जोइस विसए जोइसियाणं देवाणं असंखेजा जोइसियविमाणावासा पन्नत्ता, ते णं जोइसियविमाणावासा अन्भुग्गयमूसियपहसिया विविहरमणिरयणभत्तिचित्ता वाउछुयविजयवेजयंतीपडागछत्ताइछत्तकलिया तुंगा गगणतलमणुलिहंतसिहरा जालंतररयणपञ्जसम्मिलियब्व मणिकणगथूभियागा वियसियसयपत्तपुंडरीयतिलयरयणद्धचंदचित्ता अंतो वाहिं च सण्हा तवणिजवालुआपत्थडा सुहफासा सस्सिरीयरुवा पासाईया दरिसणिज्जा ॥ २३१ ॥ केवइया णं भंते ! वेमाणियावासा पन्नत्ता ? गोयमा ! इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उड़े चंदिमसूरियगहगणनक्खत्ततारास्वाणं वीइवइत्ता वहूणि जोयणाणि वहूणि जोयणसयाणि वहूणि जोयणसहस्साणि वहूणि जोयणसयसहस्साणि बहुइओ जोयणकोडीओ वहुइओ जोयणकोडाकोडीओ असंखेज्जाओ जोयणकोडाकोडीओ उढे दूरं वीइवइत्ता एथं णं विमाणियाणं 'देवाणं सोहम्मीसाणसणंकुमारमाहिंदवंभलंतगसुक्कसहस्सारआणयपाणयारणअचुएसु गेवेजगमणुत्तरेसु य चउरासीई विमाणावाससयसहस्सा सत्ताणउइं च सहस्सा तेवीसं च विमाणा भवंतीति मक्खाया, ते णं विमाणा अच्चिमालिप्पभा भासरासिवण्णाभा अरया नीरया हिम्मला वितिमिरा विसुद्धा सव्वरयणामया अच्छा सण्हा घट्टा मट्ठा णिप्पंका णिकंकडच्छाया सप्पभा समरीया सउज्जोया पासाईया दरिसणिज्जा अभिरुवा पडिसवा । सोहम्मे णं भंते ! कप्पे केवइया विमाणावासा प० ? गोयमा! वत्तीसं विमाणावाससयसहस्सा प०, एवं ईसाणाइसु अट्ठावीस वारस अट्ठ चत्तारि एयाइं सयसहस्साइं पण्णासं चत्तालीसं छ एयाइं सहस्साइं आणए पाणए चत्तारि आरणचुए तिन्नि एयाणि सयाणि, एवं गाहाहि भाणियव्वं ॥ २३२॥