________________
सुत्तागमे
[समवाए
अट्ठ वत्थू प०, अट्ठ चूलियावत्थू प० । अत्थिणत्थिप्पवायस्स णं पुव्वस्स अट्ठारस वत्थू प०, दस चूलियावत्थू प० । नाणप्पवायस्स णं पुव्वस्स वारस वत्थू प० । सच्चप्पवायस्स णं पुव्वस्स दो वत्थू प० । आयप्पवायस्स णं पुव्वस्स सोलस वत्थू प० । कम्मप्पवायपुव्वस्स णं तीसं वत्थू प० । पञ्चक्खाणस्स णं पुव्वस्स वीसं वत्थू प० । विजाणुप्पवायस्स णं पुव्वस्स पनरस वत्थू प० । अवंझस्स णं पुवस्स वारस वत्थू प० । पाणाउस्स णं पुवस्स तेरस वत्थू प० । किरियाविसालस्स णं पुव्वस्स तीसं वत्थू प० । लोगविदुसारस्स णं पुव्वस्स पणवीसं वत्थू प० । “दस चोइस अट्ठारसे व वारस दुवे य वत्थूणि । सोलस तीसा वीसा पन्नरस अणुप्पवायम्मि॥ बारस एक्कारसमे, वारसमे तेरसेव वत्थूणि । तीसा पुण तेरसमे चउदसमे पन्नवीसाओ। चत्तारि दुवालस अट्ठ चेव दस चेव चूलवत्थूणि । आतिल्लाण चउण्हं, सेसाणं चूलिया णत्यि" से तं पुव्वगयं ॥ २२३ ॥ से कि तं अणुओगे ? अणुओगे दुविहे पन्नत्ते, तं जहा-मूलपढमाणुओगे य गंडियाणुओगे य । से किं तं मूलपढमाणुओगे ? एत्थ णं अरहंताणं भगवंताणं पुव्वभवा देवलोगगमणाणि आउं चवणाणि जम्मणाणि अ अभिसेया रायवरसिरीओ सीयाओ पव्वजाओ तवा य भत्ता केवलणाणुप्पाया अतित्थपवत्तणाणि अ संघयणं संठाणं उच्चत्तं आउं वनविभागो सीसा गणा गणहरा य अज्जा पवत्तणीओ संघस्स चउव्विहस्स जं वावि परिमाणं जिणमणपजवओहिनाणसम्मत्तसुयनाणिणो य वाई अणुत्तरगई य जत्तिया सिद्धा पाओवगया य जे जहिं जत्तियाई भत्ताइं छेअइत्ता अंतगडा मुणिवस्त्तमा तमरओघविप्पमुक्का सिद्धिपहमणुत्तरं च पत्ता, एए अन्ने य एवमाइया भावा मूलपढमाणुओगे कहिआ आघविनंति पण्णविनंति परूविजंति, से तं मूलपढमाणुओगे। से किं तं गंडियाणुओगे ? (गंडियाणुओगे) अणेगविहे पन्नत्ते, तं जहा-कुलगरगंडियाओ तित्थगरगंडियाओ गणहरगंडियाओ चक्कहरगंडियाओ दसारगंडियाओ वलदेवगंडियाओ वासुदेवगंडियाओ हरिवंसगंडियाओ भद्दवाहुगंडियाओ तवोकम्मगंडियाओ चित्तंतरगंडियाओ उस्सप्पिणीगंडियाओ ओसप्पिणीगंडियाओ अमरनरतिरियनिरयगइगमणविविहपरियट्टणाणुओगे, एवमाइयाओ गंडियाओ आघविनंति पण्णविनंति पहविनंति, से तं गंडियाणुओगे ॥ २२४ ॥ से कि तं चूलियाओ? जणं आइल्लाणं चउण्हं पुव्वाणं चूलियाओ सेसाई पुव्वाइं अचूलियाई, से त्तं चूलियाओ ॥ २२५ ॥ दिहिवायस्स णं परित्ता वायणा, संखेज्जा अणुओगदारा संखेज्जाओ पडिवत्तीओ संखेजाओ निजुत्तीओ संखेजा सिलोगा संखेनाओ संगहणीओ, से णं अंगठ्याए बारसमे अगे एगे सुयक्खंधे चउद्दस पुव्वाइं संज्जा वत्थू संखेज्जा चूलवत्थू संखेजा