________________
३५०
सुत्तागमे
[समवाए
तिण्हा, भिज्जा, अभिजा, कामासा, भोगासा, जीवियासा, मरणासा, नंदी, रागे । गोथूभस्स णं आवासपव्वयस्स पुरच्छिमिल्लाओ चरमंताओ वलयामुहस्स महापायालस्स पञ्चच्छिमिल्ले चरमंते एस णं वावन्नं जोयणसहरसाइं अवाहाए अंतरे प० । एवं दगभासस्स णं केउगस्स संखस्स जूयगस्स दगसीमस्स ईसरस्स । नाणावरणिजस्स नामस्स अंतरायस्स एतेसि णं तिण्हं कम्मपगढीणं बावन्नं उत्तरपयडीओ पन्ननाओ। सोहम्मसणंकुमारमाहिदेसु तिसु कप्पेस वावन्नं विमाणावाससयसहस्सा प० ॥१३०॥ देवकुरुउत्तरकुख्याओ णं जीवाओ तेवन्नं तेवन्नं जोयणसहस्साइं साइरेगाई आयामेणं पन्नत्ताओ। महाहिमवंतरुप्पीणं वासहरपन्वयाणं जीवाओ तेवनं तेवन्नं जोयणसहस्साइं नव य एगतीसे जोयणसए छच्च एगूणवीसइभाए जोयणस्स आयामेणं पन्नत्ताओ । समणस्स णं भगवओ महावीरस्स तेवनं अणगारा संवच्छरपरियाया पंचसु अणुत्तरेसु महइमहालएसु महाविमाणेसु देवत्ताए उववन्ना। समुच्छिमउरपरिसप्पाणं उक्नोसेणं तेवन्नं वाससहस्सा ठिई प० ॥ १३१ ॥ भरहेरवएसु णं वासेसु एगमेगाए उस्सप्पिणीए ओसप्पिणीए चउवन्नं चउवन्नं उत्तमपुरिसा उप्पजिलु वा उप्पज्जति वा उप्पजिस्संति वा, तं जहा-चउवीसं तित्थकरा वारस चकवट्टी नव बलदेवा नव वासुदेवा । अरहा णं अरिठ्ठनेमी चउवनं राइंदियाई छउमत्थपरियायं पाउणित्ता जिणे जाए केवली सव्वन्नू सव्वभावदरिसी । समणे भगवं महावीरे एगदिवसेणं एगनिसिजाए चउप्पन्नाइं वागरणाइं वागरित्था । अणंतस्स णं अरहओ चउपन्नं गणहरा होत्था ॥ १३२ ॥ मल्लिस्स णं अरहओ [मल्ली णं अरहा] पणपन्नं वाससहस्साई परमाउं पालइत्ता सिद्ध वुद्धे जाव प्पहीणे । मंदरस्स णं पव्वयस्स पञ्चच्छिमिल्लाओ चरमंताओ विजयदारस्स पञ्चच्छिमिल्ले चरमंते एस णं पणपन्नं जोयणसहस्साइं अबाहाए अंतरे प० । एवं चउद्दिसि पि विजयवेजयंतजयंतअपराजियं ति । समणे भगवं महावीरे अंतिमराइयंसि पणपन्नं अज्झयणाई कल्लाणफलविवागाइं पणपन्नं अज्झयणाई पावफलविवागाई वागरित्ता सिद्ध बुद्धे जाव प्पहीणे । पढमबिइयासु दोसु पुढवीसु पणपन्नं निरयावाससयसहस्सा प० । दसणावरणिज्जनामाउयाणं तिण्हं कम्मपगडीणं पणपन्नं उत्तरपगडीओ प० ॥ १३३ ॥ जंबुद्दीवे णं दीवे छप्पन्नं नक्खत्ता चंदेण सद्धि जोगं जोइंसु वा जोइंति वा जोइस्संति वा । विमलस्स णं अरहओ छप्पन्नं गणा छप्पन्नं गणहरा होत्था ॥ १३४ ॥ तिण्हं गणिपिडगाणं आयारचूलियावज्जाण सत्तावन्नं अज्झयणा प० तं जहा-आयारे सूयगडे ठाणे । गोथूभस्स णं आवासपव्वयस्स पुरच्छिमिल्लाओ चरमंताओ वलयामुहस्स महापायालस्स बहुमज्झदेसभाए एस णं सत्तावन्नं जोयणसहस्साइं अबाहाए