________________
३४८ सुत्तागमे
[समवाए दीवस्स पुरच्छिमिलाओ चरमंताओ गोथूभस्स णं आवासपव्वयस्स पचच्छिमिले चरमंते एस णं बायालीसं जोयणसहस्साई अवाहातो अंतरं पन्नत्तं । एवं चउद्दिसिं पि दोभासे संखोदयसीमे य । कालोए णं समुद्दे वायालीसं चंदा जोइंसु वा जोइंति वा जोइस्संति वा वायालीसं सूरिया पभासिंसु वा पभासिंति वा पभासिस्संति वा । संमुच्छिमभुयपरिसप्पाणं उक्नोसेणं वायालीसं वाससहस्साई ठिई प० । नामकम्मे बायालीसविहे पचत्ते, तं जहा-गइनामे, जाइनामे, सरीरनामे, सरीरंगोवंगनामे, सरीरबंधणनामे, सरीरसंघायणनामे, संघयणनामे, संठाणनामे, वण्णनामे, गंधनामे, रसनामे, फासनामे, अगुरुलहुयनामे, उवघायनामे, पराघायनामे, आणुपुव्वीनामे, उस्सासनामे, आयवनामे, उज्जोयनामे, विहगगइनामे, तसनामे, थावरनामे, सुहुमनामे, बायरनामे, पजत्तनामे, अपज्जत्तनामे, साहारणरारीरनामे, पत्तेयसरीरनामे, थिरनामे, अथिरनामे, सुभनामे, असुमनामे, सुभगनामे, दुभगनामे, सुसरनामे, दुस्सरनामे, आएजनामे, अणाएजनामे, जसोकित्तिनामे, अजसोकित्तिनामे, निम्माणनामे, तित्थकरनामे । लवणे णं समुद्दे वायालीसं नागसाहरसीओ अभितरियं वेलं धारंति । महालियाए णं विमाणपविभत्तीए बितिए वग्गे वायालीसं उद्देसणकाला प० । एगमेगाए ओसप्पिणीए पंचमछट्ठीओ समाओ वायालीसं वाससहस्साइं कालेणं पन्नत्ताई। एगमेगाए उस्सप्पिणीए पढमबीयाओ समाओ वायालीसं वाससहस्साई कालेणं पन्नत्ताई ॥ १२० ॥ तेयालीसं कम्मविवागज्झयणा प० । पढमचउत्थपंचमासु पुढवीसु तेयालीसं निरयावाससयसहस्सा प० । जंबुद्दीवस्स णं दीवस्स पुरच्छिमिल्लाओ चरमंताओ गोथूसस्स णं आवासपव्वयस्स पुरच्छिमिल्ले चरमंते एस णं तेयालीसं जोयणसहस्साई अबाहाए अंतरे प० । एवं चउद्दिसि पि दगभागे संखे दयसीमे । महालियाए णं विमाणपविभत्तीए तइए वग्गे तेयालीसं उद्देसणकाला प० ॥ १२१ ॥ चोयालीसं अज्झयणा इसिभासिया दियलोगचुयाभासिया प० । विमलस्स णं अरहओ णं चउआलीसं पुरिसजुगाइं अणुपिढि सिद्धाइं जाव प्पहीणाई। धरणस्स णं नागिंदस्स नागरण्णो चोयालीसं भवणावाससयसहस्सा प० । महालियाए णं विमाणपविभत्तीए चउत्थे वग्गे चोयालीसं उद्देसणकाला प०॥ १२२ ॥ समयखेत्ते गं पणयालीसं जोयणसयसहस्साइं आयामविक्खंभेण प० । सीमंतए णं नरए पणयालीसं जोयणसयसहस्साइं आयामविक्खंभेणं प० । एवं उडविमाणे वि। ईसिपब्भारा णं पुढवी एवं चेव । धम्मे णं अरहा पणयालीसं धणूई उर्दू उच्चत्तेणं होत्था । मंदरस्स णं पव्वयस्स चउद्दिसि पि पणयालीसं पणयालीसं जोयणसहस्साई अवाहाए अंतरे प० । सव्वे वि णं दिवढूखेत्तिया नक्खत्ता पणयालीसं मुहुत्ते