________________
३४२ सुत्तागमे
[समवाए णं, किच्चा णं पडिवाहिरं ॥ १० ॥ उवगसंतं पि झंपित्ता, पडिलोमाहिं वग्गुहिं । भोगभोगे वियारेई, महामोहं पकुव्वइ ॥ ११-१०॥ अकुमारभूए जे केई, कुमारभूए त्ति हं वए । इत्थीहिं गिद्धे वसए, महामोहं पकुव्वइ ।। १२-११॥ अवंभयारी जे केई, वंभयारी त्ति हं वए । गद्दहेव्व गवां मज्झे, विस्सरं नयई नदं ॥ १३ ॥ अप्पणो अहिए वाले, मायामोसं वहुं भसे । इत्थीविसयगेहीए, महामोहं पकुवइ ॥ १४-१२ ।। जं निस्सिए उव्वहइ, जससाहिगमेण वा । तस्स लुभइ वित्तम्मि, महामोहं पकुव्वइ ।। १५-१३ ॥ ईसरेण अदुवा गामेणं, अणिसरे ईसरीकए । तस्स संपयहीणस्स, सिरी अतुलमागया ॥ १६॥ ईसादोसेण आविटे, कलुसाविलचेयसे । जे अंतराअंचेएइ, महामोहं पकुव्वइ ॥ १७-१४ ॥ सप्पी जहा अंडरडं, भत्तारं जो विहिंसइ । सेणावई पसत्थारं, महामोहं पकुन्वइ ॥ १८-१५ ॥ जे नायगं च रहस्स, नेयारं निगमस्स वा । सेटिं बहुरवं हंता, महामोहं पकुव्वइ ॥ १९-१६ ॥ बहुजणस्स णेयारं, दीवं ताणं च पाणिणं । एयारिसं नरं हता, महामोहं पकुव्वइ ॥ २०-१७ ॥ उवट्ठियं पडिविरयं, संजयं सुतवस्सियं । वुकम्म धम्माओ भंसेइ, महामोहं पकुव्वइ ॥ २१-१८ ॥ तहेवाणतणागीणं, जिणाणं वरदंसिणं । तेसिं अवण्णवं वाले, महामोहं पकुव्वइ ॥ २२-१९ ॥ नेयाइअस्स मग्गस्स, दुढे अवयरई वहुं । तं तिप्पयंतो भावेइ, महामोहं पकुव्वइ ॥ २३-२० ॥ आयरियउवज्झाएहि, सुयं विणयं च गाहिए । ते चेव खिंसई वाले, महामोहं पकुव्वइ ॥ २४-२१॥ आयरियउवज्झायाणं, सम्मं नो पडितप्पइ । अप्पडिपूयए थद्धे, महामोहं पकुव्वइ ॥ २५-२२ ॥ अवहुस्सुए य जे केई, सुएणं पविकत्थई । सज्झायवायं वयइ, महामोहं पकुव्वइ ॥ २६-२३ ॥ अतवस्सीए य जे केई, तवेण पविकत्थइ । सव्वलोयपरे तेणे, महामोहं पकुव्वइ ॥ २७-२४ ॥ साहारणट्ठा जे केई, गिलाणम्मि उवट्ठिए । पभू ण कुणई किच्चं, मझं पि से न कुम्वइ ॥ २८ ॥ सढे नियडीपण्णाणे, कलुसाउलचेयसे । अप्पणो य अवोहीय, महामोहं पकुव्वइ ॥ २९-२५ ॥ जे कहाहिगरणाइं, संपउंजे पुणो पुणो । सव्वतित्थाण भेयाणं, महामोहं पकुव्वइ ॥ ३०-२६ ॥ जे अ आहम्मिए जोए, संपओजे पुणो पुणो । सहाहेडं सहीहेडं, महामोहं पकुव्वइ ॥ ३१-२७ ॥ जे अ माणुस्सए भोए, अदुवा पारलोइए । तेऽतिप्पयंतो आसयइ, महामोहं पकुव्वइ ॥ ३२-२८ ॥ इड्ढी जुई जसो वण्णो, देवाणं बलवीरिय । तेसिं अवण्णवं वाले, महामोहं पकुव्वइ ॥ ३३-२९ ॥ अपस्समाणो पस्सामि, देवे जक्खे य गुज्झगे । अण्णाणी जिणपूयट्ठी, महामोहं पकुव्वद ॥ ३४-३० ॥ ९७ ॥ थेरे णं