________________
स० [१२]
सुत्तागमे
३२५
चओ महावीरस्स एकारस गणहरा होत्था, तं जहा - इंदभूई अग्गिभूई वायुभूई विअत्ते सोहम्मे मंडिए मोरियपुत्ते अकंपिए अयलभाए मेअजे पभासे । मूले नक्खत्ते एक्कारसतारे पत्ते । हेट्ठिमगेविजयाणं देवाणं एक्कारसमुत्तरं गेविजविमाणसतं भवइत्ति मक्खायं । मंदरे णं पव्वए धरणितलाओ सिहरतले एक्कारसभागपरिहीणे उच्चत्तेणं प० ॥ ३९ ॥ इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं एक्कारस पलिओ माई ठिई प० । पंचमीए पुढवीए अत्येगइयाणं नेरइयाणं एक्कारस सागरोमाई ठिई प० । अमुरकुमाराणं देवाणं अत्थेगइयाणं एक्कारस पलिओ माई टिई प० । सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं एक्कारस पलिओचमाई लिई प० । लंतए कप्पे अत्थेगइयाणं देवाणं एक्कारस सागरोवमाई ठिई प० । जे देवा वंभं सुवंभं वैभावत्तं वंभप्पभं वंभक्तं वंभवण्णं वंभलेसं वंभज्झयं वंभसिंगं वंभसिहं वंभकूडं वंभुत्तरवर्डिसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं ( उक्कोसेणं) एक्कारस सागरोवमाई ठिई प० ॥ ४० ॥ ते णं देवा एकारसहं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा । तेसि णं देवाणं एक्कारसहं वाससहस्साणं आहारट्ठे समुप्पज्जइ । संतेगइआ भवसिद्धिआ जीवा जे एकारसहिं भवग्गहणेहिं सिज्झिस्संति वुज्झिस्संति मुचिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ ४१ ॥ वारस भिक्खुपडिमाओ पन्नत्ताओ, तं जहा - मासिआ भिक्खुपडिमा, दोमासिआ भिक्खुपडिमा, तिमासिआ भिक्खुपडिमा, चउमासिआ भिक्खुपडिमा, पंचमासिआ भिक्खुपडिमा छमासिआ भिक्खुपडिमा सत्तमासिआ भिक्खुपडिमा पढमा सत्त इंदिआ भिक्खुपडिमा दोच्चा सत्तरादिआ भिक्खुपडिमा तच्चा सत्तराइंदिआ भिक्खुपडिमा अहोराइआ भिक्खुपडिमा, एगराइआ भिक्खुपडिमा । दुवालसविहे संभोगे प० तं जहा - " उवहीसुअभत्तपाणे, अंजलीपग्गहे त्तिय । दायणे य निकाए अ अभुट्ठाणेति आवरे । कितिक्रम्मस्सय करणे, वैयावच्चकरणे इअ । समोसरणं संनिसिजा य, कहाए अ पवंधणे” । दुवाल - सावत्ते कितिकम्मे पन्नत्ते, तं जहा - "दुओणयं जहाजायं, कितिक्रम्मं वारसावयं । चउसिरं तिगुत्तं च, दुपवेसं एगनिक्खमणं" । विजया णं रायहाणी दुवालस जोयणसयसहस्साई आयामविक्खंभेणं प० । रामेणं वलदेवे दुवालस वासस्याईं सव्वाउयं पालित्ता देवत्तं गए । मंदरस्स णं पव्वयस्स चूलिआ मूले दुवालस जोयणाई विक्खंभेणं प० । जंबूदीवस्स णं दीवस्स वेइआ मूले दुवालस जोय-गाई विक्खंभेणं प० | सव्वजहणिया राई दुवालसमुहुत्तिआ प० । एवं दिवसोऽवि नायव्वो । सव्वट्टसिद्धस्स णं महाविमाणस्स उवरिल्लाओ चूलिअग्गाओ
,
1
ލ
,