________________
सुत्तागमे
[ठाणे રપુર गंभीरोदए, एवामेव चत्तारि पुरिसजाया प० तं० उत्ताणे णाममेगे उत्ताणहियए उत्ताणे णासमेगे गंभीरहियए ४ चत्तारि उदगा पतं० उत्ताणे णाममेगे उत्तागोभासी उत्ताणे णाममेगे गंभीरोभासी ४ । एवामेव चत्तारि पुरिसजाया प० तं० उत्ताणे णाममेगे उत्ताणोभासी, उत्ताणे णाममेगे गंभीरोभासी ४ । चत्तारि उदही प० तं० उत्ताणे णाममेगे उत्ताणोदही, उत्ताणे णामसेगे गंभीरोदही ४ । एवामेव चत्तारि पुरिसजाया प०० उत्ताणे णाममेगे उत्ताणहियए ४ । चत्तारि उदही प००उत्ताणे णाममेगे उत्ताणोभासी उत्ताणे णाममेगे गंभीरोभासी ४ । एवामेव चत्तारि पुरिसजाया पतं० उत्ताणे णाममेगे उत्ताणोभासी ४ ॥४५८॥ चत्तारि तरगा पतं० समदं तरामित्ति एगे समुइं तरइ, समुहं तरामित्ति एगे गोप्पयं तरइ, गोप्पयं तरामित्ति एगे ४ । चत्तारि तरगा प० तं० समुदं तरित्ता णाममेगे समुद्दे विसीयइ, समुई तरित्ता णाममेगे गोप्पए विसीयइ ४ ॥ ४५९ ॥ चत्तारि कुंभा प० तं० पुण्णे णाममेगे पुण्णे पुण्णे णाममेगे तुच्छे, तुच्छे णाममेगे पुण्णे तुच्छे णाममेगे तुच्छे, एवामेव चत्तारि पुरिसजाया प० तं० पुण्णे णाममेगे पुण्णे ४ । चत्तारि कुंभा प० तं० पुण्णे णाममेगे पुण्णोभासी, पुण्णे णाममेगे तुच्छोभासी ४ एवामेव चत्तारि पुरिसजाया प० तं० पुण्णे णाममेगे पुण्णोभासी ४ । चत्तारि कुंभा प० तं. पुण्णे णाममेगे पुण्णरूवे पुण्णे णाममेगे तुच्छरूवे ४ । एवामेव चत्तारि पुरिसजाया प० तं० पुण्णे णाममेगे पुण्णरूवे ४ । चत्तारि कुंभा प०तं. पुण्णेवि एगे पियढे, पुण्णेवि एगे अवदले, तुच्छेवि एगे पियठे तुच्छेवि एगे अवदले, एवामेव चत्तारि पुरिसजाया प० तं० पुण्णेवि एगे पियठे ४। तहेव, चत्तारि कुंभा प०तं० पुण्णेवि एगे विस्संदइ, पुण्णेवि एगे णो विस्संदइ, तुच्छेवि एगे विस्संदइ, तुच्छेवि एगे णो विस्संदइ । एवामेव चत्तारि पुरिसजाया प० तं० पुण्णेवि एगे विस्संदइ ४ तहेव । चत्तारि कुंभा प० तं० भिन्ने जजरिए परिस्साई अपरिस्साई । एवामेव चउन्विहे चरित्ते प० तं० भिन्ने जाव अपरिस्साई । चत्तारि कुंभा प० तं० महुकुंभे णाममेगे महुप्पिहाणे महुकुंभे णाममेगे विसपिहाणे विसकुंभे णाममेगे महप्पिहाणे विसकुंभे णाममेगे विसपिहाणे ४ एवामेव चत्तारि पुरिसजाया ४ । हिययमपावमकलुसं जीहा वि य महुरभासिणी णिचं, जंमि पुरिसंमि विजइ से मधुकुंभे महुपिहाणे (१) हिययमपावमकलुस, जीहा वि य कडुयभासिणी णिच्चं; जंमि पुरिसंमि विज्जइ, से मधुकुंभे विसपिहाणे, (२)जं हिययं कलुसमयं जीहा वि य मधुरभासिणी णिचं, जंमि पुरिसंमि विजइ, से विसकुंभे मधुपिहाणे (३) जं हिययं कलुसमयं, जीहा वि य कडुयभासिणी णिचं, जंमि पुरिसंमि विजइ, से विसकुंभे विसपिहाणे (४)॥ ४६० ॥ चउ