________________
म. ४ उ०४]
सुत्तागमे
२५१
णाममेगे मणुस्सीए सद्धिं संवासं गच्छइ ४ । चउन्विहे संवासे प० तं० रक्खसे णाममेगे रक्खसीए सद्धिं संवासं गच्छइ, रक्खसे णाममेगे माणुस्सीए सद्धिं संवासं गच्छइ ४ ॥ ४५३ ॥ चउविहे अवद्धंसे प० तं० आसुरे आभियोगे संमोहे देवकिब्बिसे, चउहि ठाणेहिं जीवा आसुरत्ताए कम्मं पकरेंति तं० कोहसीलयाए पाहुडसीलयाए संसत्ततवोकम्मेणं निमित्ताजीवयाए, चउहिं ठाणेहिं जीवा आभिओगत्ताए कम्मं पगरेंति तं० अत्तुक्कोसेणं परपरिवाएणं भूइकम्मेणं कोउयकरणेणं । चउहि ठाणेहिं जीवा सम्मोहत्ताए कम्मं पगरेंति तं० उम्मग्गदेसणाए मग्गंतराएणं कामासंसपओगेणं भिज्जानियाणकरणेणं । चउहि ठाणेहिं जीवा देवकिब्बिसियाए कम्मं पगरेंति तं० अरिहंताणं अवण्णं वयमाणे अरिहंतपण्णत्तस्स धम्मस्स अवण्णं वयमाणे, आयरियउवज्झायाणमवण्णं वयमाणे चाउवण्णस्स संघस्स अवणं वयमाणे ॥ ४५४ ॥ चउन्विहा पवजा प० तं० इहलोगपडिवद्धा परलोगपडिबद्धा दुहओ लोगपडिवद्धा अप्पडिबद्धा, चउव्विहा पवजा प० तं० पुरओपडिबद्धा मग्गओपडिवद्धा दुहओपडिवद्धा अप्पडिबद्धा, चउन्विहा पव्वजा प० तं० ओवायपवजा अक्खायपव्वजा संगारपत्वज्जा विहगगइपव्वजा चउन्विहा पव्वजा प० तं० तुयावइत्ता पुयावइत्ता मोयावइत्ता परिपूयावइत्ता, चउन्विहा पव्वज्जा प० तं० णडखइया भडखइया .सीहखइया सीयालक्खइया, चउव्विहा किसी पं० तं० वाविया परिवाविया गिंदिया परिणिंदिया एवामेव चउव्विहा पव्वजा प० तं० वाविया परिवाविया प्रिंदिया परिणिंदिया, चउन्विहा पव्वजा प० तं० धण्णपुंजियसमाणा धण्णविरल्लियसमाणा धण्णविक्खित्तसमाणा धण्णसंकट्टियसमाणा ॥ ४५५ ॥ चत्तारि सण्णाओ पण्णत्ताओ तं० आहारसण्णा भयसण्णा मेहुणसण्णा परिग्गहसण्णा चउहि ठाणेहिं आहारसण्णा समुप्पजई तं० ओमकोठयाए छुहावेयणिजस्स कम्मस्स उदएणं मईए तदठ्ठोवओगेणं, चउहि ठाणेहिं भयसण्णा समुप्पजइ तं० हीणसत्तयाए भयवेयणिजस्स कम्मस्स उदएणं मईए तदछोवओगेणं, चउहि ठाणेहिं मेहुणसण्णा समुप्पज्जइ तं० चियमंससोणिययाए मोहणिज्जस्स कम्मस्स उदएणं मईए तदठ्ठोवओगेणं, चउहि ठाणेहिं परिग्गहसण्णा समुप्पज्जइ तं० अविमुत्तयाए लोभवेयणिज्जस्स क्रम्मस्स उदएणं मईए तदछोवओगेणं ॥ ४५६॥ चउन्विहा कामा सिंगारा कलुणा वीभच्छा रोद्दा, सिंगारा कामा देवाणं, कलुणा कामा मणुयाणं, बीभच्छा कामा तिरिक्खजोणियाणं, रोदा कामा गेरइयाणं ॥ ४५७ ॥ चत्तारि उदगा प० तं० उत्ताणे णाममेगे उत्ताणोदए उत्ताणे णाममेगे गंभीरोदए गभीरे णाममेगे उत्ताणोदए गंभीरे णाममेगे