________________
म० ४ उ० ३] सुत्तागमे
२४५ अहावरा चउत्था सुहसेज्जा, से णं मुंडे भवित्ता जाव पव्वइए तस्स णमेवं भवइ जइ ताव अरिहंता भगवंता हठ्ठा आरोग्गा बलिया कल्लसरीरा अन्नयराई ओरालाई कल्लाणाई विउलाई पयत्ताई पग्गहियाई महाणुभागाई कम्मक्खयकारणाई तवोकम्माइं पडिवजति किमंगपुण अहं अब्भोवगमिओवकमियं वेयणं णो सम्म सहामि खमामि तितिक्लेमि अहियासेमि ममं च णं अब्भोवगमिओवकमियं सम्ममसहमाणस्स अखममाणस्स अतितिक्खमाणस्स अणहियासेमाणस्स किंमण्णे कजइ ? एगंतसो मे पावे कम्मे कज्जइ ममं च णं अब्भोवगमिओ जाव सम्म सहमाणस्स जाव अहियासेमाणस्स किंमण्णे कज्जइ ? एगंतसो मे णिज्जरा कज्जइ, चउत्था सुहसेज्जा ॥ ४१२ ॥ चत्तारि अवायणिज्जा प० तं० अविणीए, विगईपडिबद्ध, अविओसवियपाहुडे, मायी, चत्तारि वायणिज्जा प० तं० विणीए, अविगईपडिबद्धे, विओसवियपाहुडे, अमायी ॥ ४१३ ॥ चत्तारि पुरिसजाया प० तं० आयंभरे णाममेगे णो परंभरे, परंभरे णाममेगे णो आयंभरे, एगे. आयंभरेवि परंभरेवि, एगे णो आयंभरे णो परंभरे ॥ ४१४ ॥ चत्तारि पुरिसजाया प० तं० दुग्गए णाममेगे दुग्गए, दुग्गए णाममेगे सुग्गए, सुग्गए णाममेगे दुग्गए, सुग्गए णाममेगे सुग्गए, चत्तारि पुरिसजाया प० तं० दुग्गए णाममेगे दुव्वए, दुग्गए णाममेगे सुब्बए, सुग्गए णाममेगे दुव्वए, सुग्गए णाममेगे सुव्वए, चत्तारि पुरिसजाया प० तं. दुग्गए णाममेगे दुप्पडियागंदे, दुग्गए णाममेगे सुप्पडियाणंदे ४ । चत्तारि पुरिसजाया प० तं० दुग्गए णाममेगे दुग्गइगामी, दुग्गए णाममेगे सुगइगामी ४ । चत्तारि पुरिसजाया प० तं० दुग्गए णाममेगे दुग्गइं गए, दुग्गए णाममेगे सुगइं गए ॥ ४१५ ॥ चत्तारि पुरिसजाया प० तं० तमे णाममेगे तमे, तमे णासमेगे जोई, जोई णाममेगे तमे, जोई णाममेगे जोई, चत्तारि पुरिसजाया प० तं० तमे णाममेगे तमवले, तमे णाममेगे जोईवले,जोई णाममेगे तमबले, जोई णाममेगे जोईवले, चत्तारि पुरिसजाया प० तं० तमे नाममेगे तमवलपलज्जणे, तसे नाममेगे जोईबलपलज्जणे, ४॥४१६॥ चत्तारि पुरिसजाया प० तं० परिण्णायकम्मे णाममेगे णो परिणायसण्णे, परिण्णायसण्णे णाममेगे णो परिण्णायकम्मे, एगे परिण्णायकम्मेवि परिण्णायसण्णेवि, एगे णो परिण्णायकम्मे णो परिण्णायसण्णे, चत्तारि पुरिसजाया प० तं० परिण्णायकम्मे णाममेगे णो परिण्णायगिहावासे, परिण्णायगिहावासे णाममेगे णो परिण्णाय
कम्मे ४ । चत्तारि पुरिसजाया प० तं० परिण्णायसण्णे णाममेगे णो परिण्णाय.. गिहावासे परिण्णायगिहावासे णाममेगे णो परिण्णायसण्णे ४ ॥ ४१७ ॥ चनारि
रेसजाया प० त० इहत्थे णाममेगे णो परत्थे परत्थे णाममेगे णो इहत्थे ४ । चत्तारि