________________
म०४ उ० २]
सुत्तागमे
२३७
केलासे अरुणप्पभे । तत्थ णं चत्तारि महिडिया जाव पलिओवमठिईया देवा परिवसंति तं० ककोडए कद्दमए केलासे अरुणप्पभे ॥३७७॥ लवणे णं समुद्दे चत्तारि चंदा पभासिसु वा पभासंति वा पभासिस्संति वा, चत्तारि सूरिया तविंसु वा तवंति वा तविस्संति वा, चत्तारि कत्तियाओ जाव चत्तारि भरणीओ, चत्तारि अग्गी जाव चत्तारि जमा, चत्तारि अंगारया जाव चत्तारि भावकेऊ ॥ ३७८ ॥ लवणस्स णं समुदस्स चत्तारि दारा प० तं० विजए वेजयंते जयंते अपराजिए, ते णं दारा णं चत्तारि जोयणाई विक्खंभेणं तावइयं चेव पवेसेगं पण्णत्ता, तत्थ णं चत्तारि देवा महिडिया जाव पलिओवमठिइया परिवसंति विजए जाव अपराजिए ॥३७९॥ धायइखंडे णं दीवे चत्तारि जोयणसयसहस्साई चक्कवालविक्खंभेणं प० ॥ ३८० ॥ जंबुद्दीवस्स णं दीवस्स वहिया चत्तारि भरहाइं चत्तारि एरवयाई, एवं जहा सदुद्देसए तहेव गिरवसेसं भाणियव्वं, जाव चत्तारि मंदरा चत्तारि मंदरचूलियाओ ॥ ३८१ ॥णंदीसखरस्स णं दीवस्स चकवालविक्खंभस्स बहुमज्झदेसभाए चउद्दिसिं चत्तारि अंजणगपव्वया प० तं० पुरच्छिमिल्ले अंजणगपव्वए दाहिणिल्ले अंजणगपव्वए, पञ्चत्थिमिल्ले अंजणगपव्वए उत्तरिल्ले अंजणगपव्वए, ते णं अंजणगपव्वया चउरासीइजोयणसहस्साइं उडे उच्चत्तेणं एगं जोयणसहस्सं उव्वेहेणं मूले दसजोयणसहस्साई विक्खंभेगं तदणंतरं च णं मायाए मायाए परिहाएमाणा परिहाएमाणा उवरिमेगं जोयणसहस्सं विक्खंभेणं प० मूले एकतीसं जोयणसहस्साइं छच्चतेवीसे जोयणसए परिक्खेवेणं उवरिं तिण्णि २ जोयणसहस्साई एगं च छावठं जोयणसयं परिक्खेवेणं मूले विच्छिण्णा मज्झे संखित्ता उप्पिं तणुया गोपुच्छसंठाणसंठिया सव्वअंजणमया अच्छा जाव पडिरूवा, तेसिणं अंजणगपव्वयाणं चउद्दिसि चत्तारि २ णंदाओ पुक्खरणीओ प० तासिणं पोक्खरणीणं पत्तेयं पत्तेयं चउद्दिसिं चत्तारि वणखंडा प० तं० पुरच्छिमेणं दाहिणेणं पचत्थिमेणं उत्तरेणं, पुव्वेणं असोगवणं दाहिणओ होति सत्तवण्णवणं, अवरेण चंपगवणं, अंबवणं उत्तरे पासे ॥ १ ॥ तत्थ णं जे से पुरच्छिमिल्ले अंजणगपव्वए तस्स णं चउद्दिसि चत्तारि णंदापोक्खरणीओ पण्णत्ताओ तं० णंदा णंदुत्तरा आणंदा णंदिवद्धणां, तासिणं पोक्खरणीणं पत्तेयं पत्तेयं चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा प० तेसिणं तिसोवाणपडिरूवगाणं पुरओ चत्तारि तोरणा प० पुरच्छिमेगं दाहिणेणं पच्चत्थिमेणं उत्तरेणं, तासिणं पोक्खरणीणं पत्तेयं पत्तेयं चउद्दिसिं चत्तारि वणखंडा प० तं० पुरओ दाहिणओ पचत्थिमेणं उत्तरेणं, पुव्वेणं असोगवणं जाव अंबवणं उत्तरे पासे । तासिणं पुक्खरणीणं बहुमज्झदेसभाए चत्तारि दहिमुहगपन्वया प० ते णं दहिमुहगपव्वया चउसठिं जोयण