SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [ठाणे ओभासिया वेसाणिया णंगोलिया, तेसिणं दीवाणं चउसु वि दिसासु लवणसमुई चत्तारि चत्तारि जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा प० तं० हयकण्णदीवे, गयकण्णदीवे गोकण्णदीवे सकुलिकण्णदीवे, तेसु णं दीवेसु चउचिहा मणुस्सा परिवसंति तं० हयकण्णा गयकण्णा गोकण्णा सक्कुलिकण्णा, तेसि णं दीवाणं चउसु विदिसासु लवणसमुदं पंच पंच जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा प०० आयंसमुहदीवे मेंढगमुहदीवे अओमुहदीवे गोमुहदीवे। तेसु णं दीवेसु चउन्विहा मणुस्सा भाणियव्वा, तेसि णं दीवागं चउसु विदिसासु लवणसमुई छ छजोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा प० तं० आसमुहदीवे हत्यिमुहदीवे सीहमुहदीवे वग्धमुहदीवे, तेसु णं दीवेसु मणुस्सा भाणियव्वा तेसिं गं दीवाणं चउसु विदिसासु लवणसमुदं सत्तसत्तजोयणसयाई ओगाहित्ता एत्थ ण चत्तारि अंतरदीवा प० तं० आसकण्णदीवे हत्यिकण्णदीवे अकण्णदीवे कण्णपाउरणदीवे । तेसु णं दीवेसु मणुस्सा भाणियव्वा । तेसिं गं दीवाणं चउसु विदिसासु लवणसमुई अठ्ठ अठ्ठजोयणसयाई ओगाहित्ता एत्य णं चत्तारि अंतरदीवा प० तं० उकामुहदीवे मेहमुहदीवे विज्जुमुहदीवे विज्जुदंतदीवे तेसु णं दीवेसु मणुस्सा भाणियव्वा । तेसिं णं दीवाणं चउसु विदिसासु लवणसमुदं णव णव जोयणसयाइं ओगाहित्ता एत्यणं चत्तारि अंतरदीवा प० तं० घणदंतदीवे लठ्ठदंतदीवे गूढदंतदीवे सुद्धदंतदीने, तेसु णं दीवेसु चउव्हिा मणुस्सा परिवसंति तं० घणदंता लठ्ठदंता गूढदंता सुद्धदंता। जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं सिहरिस्स वासहरपव्वयस्स चउसु विदिसासु लवणसमुई तिण्णि तिण्णि जोयणसयाई ओगाहित्ता एत्थणं चत्तारि अंतरदीवा ५० तं० एगरूयदीवे सेसं तहेव निरवसेसं भाणियव्वं जाव सुद्धदंता ॥ ३७५ ॥ जंबुद्दीवस्स णं दीवस्स बाहिरिल्लाओ वेइयंताओ चउद्दिसि लवणसमुद्दे पंचाणउइजोयणसहस्साई ओगाहेत्ता एत्थणं महइमहालया महालिजरसंठाणसंठिया चत्तारि महापायाला प० तं० वलयामुहे केउए जूवए ईसरे, तत्थणं चत्तारि देवा महिड्डिया जाव पलिओवमठिझ्या परिवसंति तं० काले महाकाले लंबे पभंजणे ॥ ३७६ ॥ जंबुदीवस्स णं दीवस्स बाहिरिल्लाओ वेइयंताओ चउद्दिसिं लवणसमुदं वायालीसं २ जोयणसहस्साइं ओगाहित्ता एत्थणं चउण्हं बेलंधरणागरायाणं चत्तारि आवासपव्वया पतं० गोथूमे उदयभासे संखे दगसीमे, तत्थ णं चत्तारि देवा महिद्भिया जाव परिवसंति तंगोथूभे सिवए जाव मगोसिलए । जंबुद्दीवस्स णं दीवस्स बाहिरिल्लाओ वेइयन्ताओ चउसु विदिसासु लवणसमुई वायालीसं २ जोयणसहस्साइं ओगाहेत्ता एत्थणं चउण्ठं अणुवेलंधरणागराईणं चत्तारि आवासपन्चया प० त० कक्कोडए विजुप्पभे
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy