________________
भ० ४ उ० १] सुत्तागमे
२२५ गच्छेजा, छवीणाममेगे देवीए सद्धिं संवासं गच्छेजा, छवीणाममेगे छवीए सद्धिं संवासं गच्छेजा ॥३१०॥ चत्तारि कसाया पतं० कोहकसाए माणकसाए मायाकसाए लोभकसाए, एवं नेरइयाणं जाव वेमाणियाणं, चउप्पइठिए कोहे प० तं० आयपइठिए, परपइठिए, तदुभयपइठिए, अपइठिए, एवं रइयाणं जाव वेमाणियाणं, एवं जाव लोभे वेमाणियाणं, चउहि ठाणेहिं कोधुप्पत्ती सिया तं० खेत्त पडुच्च, वत्थु पडुच्च, सरीरं पडुच्च, उवहिं पड्डुच्च, एवं नेरझ्याणं जाव वेमाणियाणं, एवं जाव लोहे वेमाणियाणं, चउन्बिहे कोहे प० तं० अणताणुवंधिकोहे, अपचक्खाणकोहे, पच्चक्खाणावरणे कोहे, संजलणे कोहे, एवं नेरइयाणं जाव वेमाणियाणं, एवं जाव लोभे वेमाणियाणं, चउन्विहे कोहे पण्णत्ते, आभोगनिव्वत्तिए, अणाभोगनिव्वत्तिए, उवसंते, अणुवसंते, एवं नेरइयाणं, जाव वेमाणियाणं, एवं जाव लोभे, जाव वेमाणियाणं ॥ ३११॥ जीवा णं चउहिं ठाणेहिं अठुकम्मपगडीओ चिणिंसु तं० कोहेणं माणेणं मायाए लोभेणं, एवं जाव वेमाणियाणं, एवं चिणंति एस दंडओ। एवं चिणिस्संति एस दंडओ, एवमेएणं तिन्नि दंडगा, एवं उवचिणिसु, उवचिणंति, उवचिणिस्संति, वंधिंसु ३ । उदीरिसु ३ । वेदेंसु ३ । णिजरेंसु णिजरेंति णिजरिस्संति, जाव माणियाणमेवमेक्निक्के पदे तिन्नि २ दंडगा भाणियव्वा, जाव निजरिस्सति ॥ ३१२ ॥ चत्तारि पडिमाओ प० तं० समाहिपडिमा, उवहाणपडिमा, विवेगपडिमा, विउस्सग्गपडिमा, चत्तारि पडिमाओ प० तं० भद्दा, सुभद्दा, महाभद्दा, सव्वओभद्दा, चत्तारि पडिमाओ प० तं० खुड्डियामोयपडिमा, महल्लियामोयपडिमा, जवमज्झा, वइरमज्झा ॥ ३१३ ॥ चत्तारि अस्थिकाया अजीवकाया प० तं० धम्मत्यिकाए, अधम्मत्थिकाए, आगासत्यिकाए, पोग्गलस्थिकाए, चत्तारि अस्थिकाया अरूविकाया प० तं० धम्मत्यिकाए, अधम्मत्यिकाए, आगासत्यिकाए, जीवस्थिकाए ॥ ३१४॥ चत्तारि फला पतं० आमेणाममेगे आममहुरे, आमेणाममेगे पक्कमहुरे, पक्केणाममेगे आममहुरे, पक्केणाममेगे पक्कमहुरे, एवामेव चत्तारि पुरिसजाया प० तं० आमेणाममेगे आममहुरफलसमाणे (४)॥ ३१५॥ चउबिहे सच्चे प० तं० काउजुयया, भासुजुयया, भावुजुयया, अविसंवायणाजोगे, चउविहे मोसे प० तं०-कायअणुजुयया, भासअणुजुयया, भावअणुज्जुयया, विसंवादणाजोगे ॥ ३१६ ॥ चउविहे पणिहाणे प० तं० मणपणिहाणे, वइपणिहाणे, कायपणिहाणे, उवगरणपणिहाणे । एवं नेरइयाणं पंचिंदियाणं जाव वेमाणियाणं, चउन्विहे सुप्पणिहाणे प० त० मणसुप्पणिहाणे जाव उवगरणसुप्पणिहाणे, एवं संजयमणुस्साणवि, चउबिहे दुप्पणिहाणे प० तं० मणदुप्पणिहाणे जाव उवगरण
१५ सुत्ता.