________________
सुत्तागमे
[सूयगडं
पाणाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं अवरे वि य णं तेसिं तसथावरजोणियाणं पुढवीणं जाव सूरकंतागं सरीरा णाणावण्णा जावमक्खायं, सेसं तिणि आलावगा जहा उदगागं ॥ ७०१॥ अहावरं पुरक्खायं सव्वे पाणा सव्वे भूया, सव्वे जीवा, सव्वे सत्ता, णाणाविहजोणिया, णाणाविहसंभवा, णाणाविहवुकमा, सरीरजोणिया, सरीरसंभवा, सरीरचुकमा, सरीराहारा, कम्मोवगा, कम्मनियाणा, कम्मगईया, कम्मठिईया, कम्मणा चेव विप्परियासमुवेंति ॥ ७०२॥ सेएवमायाणह से एवमायाणित्ता आहारगुत्ते सहिए समिए सयाजए त्ति बेमि ॥७०३॥ आहारपरिणयज्झयणं तइयं ॥
- पञ्चक्खाणकिरियज्झयणे चउत्थे सुयं मे आउस ! तेगं भगवया एवमक्खायं, इह खलु पञ्चक्खागकिरियाणामज्झयणे तस्सणं अयमठे पण्णत्ते, आया अपञ्चक्खाणीयावि भवइ, आया अकिरिया कुसलेयावि भवइ, आया मिच्छासंठिएयावि भवइ, आया एगंतदंडेयावि भवइ, आया एगंतवालेयावि भवइ, आया एगंतसुत्तेयावि भवइ, आया अवियारमणवयणकायवक्केयावि भवइ, आया अप्पडिहयअपञ्चक्खायपावकम्मेयावि भवइ, एस खलु भगवया अक्खाए, असंजए, अविरए, अप्पडिहयपच्चक्खायपावकम्मे, सकिरिए, असंवुडे, एगंतदंडे, एगंतवाले, एगंतसुत्ते से बाले, अवियारमणवयकायवक्के, सुविणमवि ण पस्सइ पावे य से कम्मे कजइ ॥ ७०४ ॥ तत्थ चोयए पन्नवर्ग एवं वयासी, असंतएणं मणेणं पावएणं असंतियाए वईए पावियाए, असंतएणं काएणं पावएणं अहगंतस्स अमणक्खस्स, अवियारमणवयकायवकस्स सुविणमवि अपस्सओ पावकम्मे णो कजइ कस्सणं तं हेउं चोयए एवं ववीइ अन्नयरेण मणेगं पावएणं मणवत्तिए पावे कम्मे कजइ, अन्नयरीए वईए पावियाए वतिवत्तिए पावे कम्मे कजइ, अन्नयरेणं काएगं पावएणं कायवत्तिए पावेकम्मे कजइ, हणंतस्स समणक्खस्स सवियारमणवयकायवक्कस्स सुविणमवि पासओं, एवं गुणजाईयस्स पावेकम्मे कजइ, पुणरवि चोयए, एव बवीइ तत्यणं जे ते एवमाहंसु असंतएणं मणेणं पावएणं असंतियाए वईए पावियाए, असंतएणं काएणं पावएणं अहणंतस्स अमणक्खस्स आवियारमणवयकायवक्कस्स सुविणमवि अपस्सओ पावे कम्मे कज्जइ, तत्थ णं जे ते एवमाहंसु मिच्छा ते एक्माहंसु ॥ ७०५ ॥ तत्थं पन्नवए चोयगं एवं वयासी-तं सम्मं जं मए पुव्वं वुत्तं असंतएणं मणेणं पावएणं, असंतियाए वईए पावियाए, असंतएणं कारण पावएगं, अहणंतस्स अमणक्खस्स अवियारमणवयकायवक्कस्स सुविणमवि अपस्सओं