________________
१६४ सुत्तागमे
[सूयगडं गं अहावीएणं अहावगासेणं इत्थीए पुरिसस्स जाव एत्थणं मेहुणे एवं तं चेव नाणत्तं अंडं वेगझ्या जणयंति पोयं वेगइया जणयंति से अंडे उब्भिजमाणे इस्थि वेगइया जणयंति पुरिसंपि णपुंसगंपि, ते जीवा डहरा समाणा वाउकायमाहारेंति आणुपुव्वेणं वुद्धा वणस्सइकायं तसथावरपाणे ते जीवा आहारेंति पुढविसरीरं जाव संतं अवरेवि य णं तेर्सि णाणाविहाणं उरपरिसप्पथलयरपंचिदियतिरिक्ख० अहीणं जाव महोरगाणं सरीरा णाणावग्णा जाणागंधा जावमक्खायं ॥ ६९५ ॥ अहावरं पुरक्खायं णाणाविहाणं भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं, तंजहा-गोहाणं नउलाणं सिहाणं सरडाणं सल्लाणं सरघाणं खराणं घरकोइलियाणं विस्संभराणं मुसगाणं मंगुसाणं पयलाइयाणं विरालियाणं जोहाणं चउप्पाइयाणं तेसिं च णं अहावीएणं अहावगासेणं इथिए पुरिसस्स य जहा उरपरिसप्पाणं तहा भाणियव्वं जाव सारूवियकडं संतं अवरेवि य णं तेसि णाणाविहाणं भुयपरिसप्पपंचिदियथलयरतिरिकखाणं तं० गोहाणं जावमक्खायं ॥ ६९६ ॥ अहावरं पुरक्खायं णाणाविहाणं खहचरपंचिदियतिरिक्खजोणियाणं, तंजहा-चम्मपक्खीणं लोमपक्खीणं समुग्गपक्खीणं विततपक्खीगं तेसिं च णं अहावीएणं अहावगासेणं इत्थीए जहा उरपरिसप्पाणं नाणत्तं ते जीवा डहरा समाणा माउगात्तसिणेहमाहारेंति आणुपुत्वेणं बुटा वणस्सइकायं नसथावरे य पाणे ते जीवा आहारेंति पुढविसरीरं जाव संतं अवरे वि य ग तेसिं नाणाविहाणं खहचरपश्चिन्दियतिरिक्खजोणियाणं चम्मपक्खीणं जाव मत्तायं ।। १३ ॥ ६९७ ॥ अहावरं पुरक्खायं इहेगइया सत्ता नाणाविहजोणिया नागाविहसंभवा नाणाविहबुकमा तज्जोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मनिगन नत्यबुमा नाणाविहाणं तसथावराणं पोग्गलाणं सरीरेसु वा सचित्तेसु वा
अनिजन वा अणुसूयत्ताए विन्ति । ते जीवा तेसिं नाणाविहाणं तसथावराण पागाण निणेहमाहारेन्ति । ते जीवा आहारेन्ति पुढविसरीरं जाव सन्तं । अवर
गणं नगि तसथावरजोणियाणं अणुसयगाणं सरीरा नाणावण्णा जाव मक्खाय। प तामवनाए। एवं तुरदुगत्ताए ॥ १४ ॥ ६९८ ॥ अहावरं पुरक्खायं इहगाल मना नाणाविरजोणिया जाव कम्मनियाणेणं तत्थबुकमा नाणाविहाणं तसथा
पना गरीरेनु गचित्तनु वा अचित्तेमु वा तं सरीरगं वायसंसिद्धं वा वाय* गदापारपारंगहि उवासु उहभागी भवइ, अहेवाएसु अहेभागी भव, M ; निग्य नागी भवः । तं जहा-ओसा हिमए महिया करए हरतणुए
यानि नागायिहागं नमभावराणं पाणाणं तिणेहमाहारेन्ति । त गी: पुट गयी जाय मन्नं । अवरे वि यणं तेर्सि तसथावरजोणि