________________
२ सु अ० २]
सुत्तागमे
१५३
गिज्झन्ति । एस ठाणे अणारिए अकेवले अप्पडिपुणणे अणेयाउए असंसुद्धे असलगत्तणे असिद्धिमग्गे अमुत्तिमांगे अनिव्वाणमग्गे अनिजाणमग्गे असव्वदुक्खपहीणमग्गे एगन्तमिच्छे असाहु । एस खलु पढमस्स ठाणस्स अधम्मपक्खस्स विभङ्गे एवमाहिए ॥१७॥६६७॥ अहावरे दोच्चस्स ठाणस्स धम्मपक्खस्स विभङ्गे एवमाहिजइ । इह खलु पाईग वा पडीणं वा उदीणं वा दाहिणं वा सन्तेगइया मणुस्सा भवन्ति । तं जहा-आरिया वेगे अणारिया वेगे उच्चागोया वेगे नीयागोया वेगे कायमन्ता वेगे हस्समन्ता वेगे सुवण्णा वेगे दुवण्णा वेगे सुरूवा वेगे दुरूवा वेगे। तेसि च णं खेत्तवत्थूणि परिग्गहियाई भवन्ति, एसो आलावगो जहा पोण्डरीए तहा नेयव्वो, तेणेव अभिलावेण जाव सव्वोवसन्ता सत्वत्ताए परिनिन्बुडे त्ति बेमि ॥ एस ठाणे आरिए केवले जाव सव्वदुक्खय्पहीणमग्गे एगन्तसम्म साहु । दोच्चस्स ठाणस्स धम्मपक्खस्स विभङ्गे एवमाहिए॥१८॥६६८॥ अहावरे तच्चस्स.ठाणस्स मिस्सगस्स विभङ्गे एवमाहिज्जइ । जे इमे भवन्ति आरणिया आवसहिया गामणियन्तिया कण्हुईरहस्सिया जाव ते तओ विप्पमुच्चमाणा भुजो एलमूयाए तमूयत्ताए पच्चायन्ति। एस ठाणे अणारिए अकेवले जाव असव्वदुक्खपहीणमग्गे एगन्तमिच्छे असाहू । एस खलु तच्चस्स ठाणस्स मिस्सगस्स विभङ्गे एवमाहिए ॥ १९॥ ६६९ ॥ अहावरे पढमस्स ठाणस्स अधम्मपक्खस्स - विभङ्गे एवमाहिज्जइ । इह खलु पाईणं वा ४ सन्तेगइया मणुस्सा भवन्ति-गिहत्था महिच्छा महारम्भा महापरिग्गहा अधम्मिया अधम्माणुया अधम्मिट्ठा अधम्मक्खाई अधम्मपायजीविगो अधम्मपलोई अधम्मपलज्जणा अधम्मसीलसमुदायारा अधम्मेणं चेव वित्तिं कप्पेमाणा विहरन्ति । हण छिन्द मिन्द विगत्तगा लोहियपाणी चण्डा रुद्दा खुद्दा साहस्सिया उक्कुम्चणवञ्चणमायानियडिकूडकवडसाइसंपओगबहुला दुस्सीला दुव्वया दुप्पडियाणन्दा असाह सव्वाओ पाणाइवायाओ अप्पडिविरयां जावजीवाए जाव सव्वाओ परिग्गहाओ अप्पडिविरया जावज्जीवाए सव्वाओ कोहाओ जाव मिच्छादसणसल्लाओ अप्पडिविरया, सव्वाओ पहाणुममद्दणवण्णगन्धविलेवणसद्दफरिसरसरूवगन्धमल्लालंकाराओ अप्पडिविरया जावज्जीवाए. सव्वाओ सगडरहजागजुग्गगिल्लिथिल्लिसियासंदमाणियासंयणासणजाणवाहणभोगभोयंणपवित्थरविहीओ अपडिविरया जावज्जीवाए सव्वाओ कयविक्कयमासद्धमासरूवगसंववहाराओ अप्पडिविरया, जावजीवाए, सव्वाओ हिरण्णसुवण्णधणधन्नमणिमोत्तियसंखसिलप्पवालाओं अप्पडिविरया जावज्जीवाए सव्वाओ कूडतुलकूडमाणाओ अप्पडिविरया जावजीवाए सव्वाओ आरम्भसमारम्भाओ अप्पडिविरया जावज्जीवाए सव्वाओ करणकारावाओ अप्पडिविरया