________________
शुत्तागमे
सूयगर्ड
१५२ नो वितिगिञ्छइ, तं जहा-गाहावईण वा गाहावइपुत्ताण वा उट्टसालाओ वा जाव गद्दभसालाओ वा कण्टकवोंदियाहिं पडिपेहित्ता सयमेव अगणिकाएणं झामेइ जाव समणुजाणइ । से एगइओ नो वितिगिञ्छइ, तं जहा-गाहावईण चा गाहावइपुत्ताण वा जाव मोत्तियं वा सयमेव अवहरइ जाव समणुजाणइ । से एगइओ नो वितिगि
छइ तं जहा-समणाण वा माहणाण वा छत्तगं वा दण्डगं वा जाव चम्मछेयणगं वा सयमेव अवहरइ जाव' समणुजाणइ । इति से महया जाव-उवक्खाइत्ता भवइ । से एगइओ समणं वा माहणं वा दिस्सा नाणाविहेहिं पावकम्मेहिं अत्ताणं उवक्खाइत्ता भवइ, अदुवा णं अच्छराए आफालित्ता भवइ, अदुवा णं फरुसं वदित्ता भवइ, कालेण वि से अणुपविट्ठस्स असणं वा पाणं वा जाव नो दवावेत्ता भवइ, जे इमे भवन्ति वोणमन्ता भारकन्ता अलसगा वसलगा किवणगा समणगा निउजमा वणगा पव्वयन्ति ते इणमेव जीवियं धिजीवियं संपडिबूहेन्ति, नाइ ते-परलोगस्स अट्ठाए किंचि वि- सिलीसन्ति, ते दुक्खन्ति ते सोयन्ति ते जूरन्ति ते तिप्पन्ति ते पिट्टन्ति ते परितप्पन्ति ते दुक्खणजूरणसोयणतिप्पणपिट्टणपरितिप्पणवहबन्धणपरिकिलेसाओ अप्पडिविरया भवन्ति । ते महया आरम्मेण ते महया समारम्भेण ते महया आरम्भसमारम्भेण विरूवरूवेहिं पावकम्मकिच्चेहिं उरालाई माणुस्सगाई भोगभोगाई भुजित्तारो भवन्ति । तं जहा-अन्नं अन्नकाले पाणं पाणकाले वत्थं वत्यकाले लेणं लेणकाले सयणं सयणकाले : सपुव्वावरं च णं ण्हाए कण्ठेमालाकडे आविद्धमणिसुवण्णे कप्पियमालामउली पडिवद्धसरीरे वग्धारियसोणिसुत्तगमल्लदामकलावे अहयवत्थपरिहिए चन्दणोक्खित्तगायसरीरे महइमहालियाए कूडागारसालाए महइमहालयंसि सीहासणंसि इत्थीगुम्मसंपरिचुडे सव्वराइएणं जोइणा झियायमाणेणं महयाहयनमृगीयवाइयतन्तीतलतालतुडियघणमुइंगपडुप्पवाइयरवेण उरालाई माणुस्सगाई भोगभोगाई -भुजमाणे विहरइ. । तस्स णं एगमवि आणवेमाणस्स जाव चत्तारि - पञ्च जणा अवुत्ता चेव - अन्भुट्ठन्ति । भणह देवाणुप्पिया किं करेमो ? किं आहरेमो ? किं उवणेमो ? कि आचिट्ठामो ? किं में हियं इच्छियं ? किं भे आसगस्स सयइ? तमेव पासित्ता अणारिया एवं वयन्तिदेवे खलु अयं पुरिसे, देवसिणाए. खलु अयं पुरिसे, देवजीवणिजे खलु अय पुरिसे, अन्ने वि य णं उवजीवन्ति । तमेव. “पासित्ता. आरिया वयन्तिअभिकन्तकूरकम्मे खलु अयं पुरिसे अइधुए अइयायरक्खे दाहिंणगामिए नेरइए कनपक्खिए आगमिस्साणं दुलहबोहियाए यावि भविस्सइ। इच्चेयस्स ठाणस्स उहिया वेगे अभिगिज्झन्ति अणुट्ठिया वेगे अभिगिज्झन्ति अभिझंझाउरो अभि.