________________
सुत्तागमे
[सूयगड अरइरईओ मायामोसाओ मिच्छादसणसल्लाओ इति से महओ आयाणाओ उवसंते उवट्ठिए पडिविरए से भिक्खू । जे इमे तसथावरा पाणा भवंति ते नो सयं समारम्भइ नो वन्नेहि समारम्भावेइ अन्ने समारम्भंते वि न समणुजाणइ इति से महओ आयाणाओ उवसंते उवट्ठिए पडिविरए से भिक्खू जे इमे कामभोगा सचित्ता वा अचित्ता वा ते णो सयं परिगिण्हंति णो अण्णेणं परिगिण्हावेंति अन्नं परिगिण्हतंपि न समणुजाणंति इति से महओ आयाणाओ. उवसंते उवट्ठिए पडिविरओ से भिक्खू । ज पि य. इमं संपराइयं कम्म किजइ, नो तं सयं करेइ नो अन्नाणं कारवेइ अनं पि करेंतं न समणुजाणइ, इति से महओ आयाणाओ उंवसंते उवट्ठिए पडिविरए। से भिक्खू जाणेजा असणं वा ४ अस्सि पडियाए एगं साहम्मियं समुद्दिस्स पाणाई भूयाइं जीवाइं सत्ताइं समारम्भ समुद्दिस्स कीयं पामिच्च अच्छिज्जं अनिसटुं अभिहडं आहट्ठद्देसियं तं चेइयं सिया तं नो सयं भुञ्जइ नो अन्नणं भुञ्जावेइ अन्नं पि भुजंतं न समणुजाणइ, इति से महओ आयाणाओ उवसंते उवट्ठिए पडिविरए से भिक्खू अह पुण एवं जाणेज्जा तं विजइ तेसिं परक्कमे । (जस्सठ्ठा ते वेइयं सिया तंजहा अप्पणो पुत्ताइणहाए जाव आएसाए पुढो पहेणाए सामासाए पायरासाए संनिहिसंनिचओ क्रिजइ इह एएसिं माणवाणं भोयणाए) तत्थ भिक्खू परकडं परनिट्ठियमु
गमुप्पायणेसणासुद्धं सत्थाईयं सत्थपरिणामियं अविहिंसियं एसियं वेसियं सामुदाणियं पत्तमसणं कारणट्टा पमाणजुत्तं अक्खोवजणवणलेवणभूयं संजमजायामायावत्तियं विलमिव पन्नगभूएणं अप्पाणेणं आहारं आहारेजा अन्नं अन्नकाले पाणं पाणकाले वत्यं वत्थकाले लेग लेणकाले सयणं सयणकाले। से भिक्खू मायन्ने अन्नयरं दिसं अणुदिसं वा पडिवन्ने धम्म आइक्खे विभए किट्टे उचट्ठिएसु वा अणुवट्ठिएसु वा मुस्सूसमाणेसु पवेयए, संतिविरई उवसमं निव्वाणं सोयवियं अजवियं मद्दवियं लाघवियं अणइवाइयं सव्वेसिं पाणाणं सव्वेसिं भूयाणं जाव सत्ताणं अणुवाई किट्टए धम्मं । से भिक्खू धम्म किट्टमाणे नो अन्नस्स हे धम्ममाइक्खेजा, नो पाणस्स हे धम्ममाइक्खेजा, नो वत्थस्स हेडं धम्ममाइक्खेजा, नो लेणस्स हेडं धम्ममाइक्खेजा, नो सयणस्स हेडं धम्ममाइक्खेजा, नो अन्नसिं विरूवरूवाणं कामभागाणं हेडं धम्ममाइक्वेना, अगिलाए धम्ममाइक्खेजा, नन्नत्थ कम्मनिज्जरहाए धम्ममाइक्खेजा। इह खलु तस्स भिक्खुस्स अंतिए धम्म सोच्चा निसम्म उठा
गं उट्ठाय वीरा अस्सि धम्मे समुट्ठिया। जे तस्स भिक्खुस्स अंतिए धम्मं सोचा निसम्म सम्म उहाणेगं उठाय वीरा अस्सि धम्मे समुट्ठिया ते एवं सव्वोवगया त एवं सचोवरया ते एवं सव्वोवसंता ते एवं सव्वत्ताए परिणिव्वुडे त्ति बेमि । एव