________________
२ सु० म० ] सुत्तागमे
१३९ चा सिद्धि त्ति वाअसिद्धि त्ति वा निरए त्ति वा अनिरए त्ति वा अवि अन्तसो तणमायमवि ॥ तं च पिहुइसेणं पुढोभूयसमवायं जाणेजा। तं जहा पुढवी एगे महन्भूए; आऊ दुच्चे महब्भूए, तेऊ तच्चे महन्भूए, वाऊ चउत्थे महन्भूए, आगासे पञ्चमे महन्भूए। इच्चेए पञ्च महन्भूया अनिम्मिया अनिम्माविया अकडा नो कित्तिमा नो कडगा अणाइया अणिहणा अवझा अपुरोहिया सतंता सासया आयछट्ठा। पुण एगे एवमाहु-सओ नत्थि विणासो असओ नत्थि संभवो। एयावया व जीवकाए एयावया व अत्यिकाए एयावया व सव्वलोए, एयं मुहं लोगस्स करणयाए, अवि अन्तसो तणमायमवि । से किणं किणावेमाणे हणं घायमाणे पयं पयावेमाणे अवि अन्तसो पुरिसमवि कीणित्ता धायइत्ता एत्यं पि जाणाहि नत्थित्थ दोसो। ते नो एवं विप्पडिवेदेति । तं जहा-किरिया इ वा जाव अनिरए इ वा । एवं ते विरूवरूवेहि कामसमारंभेहिं विरूवरूवाइं कामभोगाइं समारभंति भोयणाए । एवमेव ते अणारिया विप्पडिवन्ना तं सद्दहमाणा तं पत्तियमाणा जाव ते नो हव्वाए नो पाराए अंतरा कामभोगेसु विसण्णा । दोचे पुरिसजाए पञ्चमहन्भूइए त्ति
आहिए ॥ १० ॥ ६४५ ॥ अहावरे तच्चे पुरिसजाए ईसरकारणिए त्ति आहिजइ । - इह खलु पाईणं वा ६ संतेगइया मणुस्सा भवंति अणुपुश्वेणं लोयं उववन्ना । तं जहा-आरिया वेगे जाव तेसिं च णं महंते एगे राया भवइ जाव सेणावइपुत्ता । तेसिं च णं एगइए सड्ढी भवइ, कामं तं समणा य माहणा य पहारिंसु गमणाए जाव जहा मए एस धम्मे सुयक्खाए सुपन्नत्ते भवइ । इह खलु धम्मा पुरिसादिया पुरिसोत्तरिया पुरिसप्पणीया पुरिससंभूया पुरिसपज्जोइया पुरिसमभिसमन्नागया पुरिसमेव अभिभूय चिठ्ठति । से जहानामए-गण्डे सिया सरीरे जाए सरीरे संवुद्धे सरीरे अभिसमन्नागए सरीरमेव अभिभूय चिट्ठई, एवमेव धम्मा पुरिसादिया जाव पुरिसमेव अभिभूय चिठ्ठति । से जहानामए-अरई सिया सरीरे जाया सरीरे संवुढा सरीरे अभिसमन्नागया सरीरमेव अभिभूय चिट्ठइ, एवमेव धम्मा वि पुरिसादिया जाव पुरिसमेव अभिभूय चिटुंति से जहानामए-वम्मिए सिया पुढविजाए पुढविसंवुड्ढे पुढविअभिसमन्नागए पुढविमेव अभिभूय चिठ्ठइ, एवमेव धम्मा वि पुरिसादिया जाव पुरिसमेव अभिभूय चिठ्ठति, से जहानामए-रुक्खे सिया पुढविजाए पुढविसंबुद्धे पुढेविअभिसमन्नागए पुढविमेव अभिभूय चिठ्ठइ, एवमेव धम्मा वि पुरिसादियो जाव पुरिसमेव अभिभूय चिठ्ठति । से जहानामए-पुक्खरिणी सिया पुढविजाया जाव पुढविमेव अभिभूय चिट्ठइ, एवमेव धम्मा वि पुरिसादिया जाव पुरिसमेव अभिभूय चिठ्ठति । से जहानामए-उदगपुक्खले सिया उदगजाए जाव