________________
१३८ सुत्तागमे
[सूयगर्ड अयमाउसो तेल्लं अयं पिण्णाए, एवमेव जाव सरीरं । से जहानामए-केइ पुरिसे इक्खूओ खोयरसं अभिनिव्वट्टित्ता ण उवदंसेज्जा अयमाउसो खोयरसे अयं छोए, एवमेव जाव सरीरं । से जहानामए-केइ पुरिसे अरणीओ अग्गि अभिनिव्वट्टित्ता णं उवदंसेज्जा अयमाउसो अरणी अयं अग्गी, एवमेव जाव सरीरं । एवं असंते असंविजमाणे । जेसिं तं सुयक्खायं भवइ तं जहा-अन्नो जीवो अन्नं सरीरं । तम्हा ते मिच्छा ॥ से हंता तं हणह खणह छणह उहह पयह आलुम्पह विलुम्पह सहसक्कारेह विपरामुसह, एयावया जीवे नत्यि परलोए। ते नो एवं विप्पडिंवेदेति, तं जहा-किरिया इवा अकिरिया इ वा सुक्कडे इ वा दुक्कडे इ वा कल्लाणे इ वा पावए इ वा साहु इ वा असाहु इ वा सिद्धी इ वा असिद्धी इ वा निरए इ वा अणिरए इ वा । एवं ते विरूवरूवेहि कम्मसमारंभेहिं विरूवरूवाई कामभोगाइं समारभन्ति भोयणाए ॥ एवं एगे पागन्भिया निक्खम्म मामगं धम्मं पनवेति । तं सद्दहमाणा तं पत्तियमाणा तं रोएमाणा साहु सुयक्खाए समणे त्ति वा माहणे त्ति वा कामं खलु आउसो तुम पूययामि, तं जहा-असणेण वा पाणेण वा खाइमेण वा साइमेण वा वत्थेण वा पडिग्गहेण वा कम्बलेण वा पायपुञ्छणेण वा । तत्थेगे पूयणाए समाउटिंसु तत्थेगे पूयणाए निकाइंसु ॥ पुत्वमेव तेसिं नायं भवइ-समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपसू परदत्तभोइणो भिक्खुणो पावं कम्मं नो करिस्सामो समुट्ठाए । ते अप्पणा अप्पडिविरया भवंति, सयमाइयंति अन्ने वि आइयाति अन्न पि आययंतं समणुजाणंति एवमेव ते इत्थिकामभोगेहिं मुच्छिया गिद्धा गढिया अज्झोववन्ना लुद्धा रागदोसवसट्टा । ते नो अप्पाणं समुच्छेदेति ते नो परं समुच्छेदेंति ते नो अन्नाइं पाणाई भूयाइं जीवाई सत्ताई समुच्छेदेति, पहीणा पुव्वसंजोगं आयरियं सग्गं असंपत्ता इति ते नो हव्वाए नो पाराए अंतरा कामभोगेसु विसण्णा । इति पढमे पुरिसजाए तज्जीवतच्छरीरए त्ति आहिए ॥ ९॥ ६४४ ॥ __ अहावरे दोचे पुरिसजाए पञ्चमहब्भूइए त्ति आहिजइ। इह खलु पाईणं वा ६ सन्तेगइया मणुस्सा भवन्ति अणुपुव्वेण लोयं उववन्ना, तं जहा-आरिया वेगे अणारिया वेगे एवं जाव दुरूवा वेगे। तेसिं च णं महं एगे राया भवइ महया एवं चेव निरवसेसं जाव सेणावइपुत्ता । तेसिं च णं एगइए सङ्की भवति कामं तं समणा य माणा य पहारिंसु गमणाए। तत्थ अन्नयरेणं धम्मेणं पन्नत्तारो वयं इमेणं धम्मेणं पनवइस्सामो से एवमायाणह भयन्तारो जहा मए एस धम्मे सुअक्खाए सुपनत्ते भवद । इह खलु पञ्चमहन्भूया जेहिं नो विजइ किरिय त्ति वा अकिरिय त्ति वा सुकरे त्ति वा दुकडे त्ति वा कलाणे त्ति वा पावए त्ति वा साहु त्ति वा असाहु त्ति