________________
सुत्तागमे
अणते, अणुती सत्वष्णू सवालवणं, उववाय
[आयारे९४ वा माणुस्सा वा तेरिच्छिया वा ते सव्वे उवसग्गे समुप्पन्ने समाणे अणाउले अव्वहिए अदीणमाणसे तिविहमणवयणकायगुत्ते सम्म सहइ खमइ तितिक्खइ अहियासेइ ॥ १०१९ ॥ तओ णं समणस्स भगवओ महावीरस्स एएणं विहारेणं विहरमाणस्स वारसवासा विइकंता, तेरसमस्स वासस्स परियाए वट्टमाणस्स जे से गिम्हाणं दोचे मासे चउत्थे पक्खे वइसाहसुद्धे, तस्सणं वइसाहसुद्धस्स दसमीपक्खेणं सुव्वएणं दिवसेणं विजएणं मुहुत्तेण हत्युत्तराहिं णक्खत्तेणं जोगोवगतेणं पाईणगामिणीए छायाए वियत्ताए पोरिसीए जंभियगामस्स णगरस्स बहिया णईए उजुवालियाए उत्तरे कूले, सामागस्स गाहावइस्स कठुकरणंसि वेयावत्तस्स चेइयस्स उत्तरपुरथिमे दिसीभाए सालरुक्खस्स अदूरसामंते उकुडयस्स गोदोहियाए आयावणाए आयावेमाणस्स छठेणं भत्तेणं अपाणएणं उद्बुजाणुअहोसिरस्स धम्मज्झाणकोठोवगयस्स सुक्कज्झाणंतरियाए वट्टमाणस्स निव्वाणे, कसिणे, पडिपुण्णे, अव्वाहए, णिरावरणे, अणंते, अणुत्तरे, केवलवरणाणदंसणे समुप्पण्णे ॥ १०२० ॥ से भयवं अरहा जिणे जाए, केवली सव्वण्णू सव्वभावदरिसी, सदेवमणुयासुरस्स लोयस्स पनाए जाणइ, तंजहा-आगति गतिं ठिति चवणं, उववायं भुत्तं पीयं कडं पडिसेवियं आवीकम्मं रहोकम्म लवियं कहियं मगोमाणसियं सव्वलोए सव्वजीवाणं, सव्वभावाइं जाणमाणे पासमाणे एवं च णं विहरइ ।। १०२१ ॥ जणं दिवसं समणस्स भगवओ महावीरस्स णिव्वाणे कसिणे जाव समुप्पण्णे, तण्णं दिवसं भवणवइवाणमंतरजोइसियविमाणवासिदेवेहि य देवीहि य उव्वयंतेहिं य जाव उप्पिंजलगभूए यावि होत्था ॥१०२२॥ तओ णं समणे भगवं महावीरे उप्पण्णवरणाणदंसणधरे अप्पाणं च लोगं च अभिसमिक्ख पुव्वं देवाणं धम्ममाइक्खति तओ पच्छा मणुस्साणं ॥ १०२३ ॥ तओणं समणे भगवं महावीरे उप्पण्णणाणदंसणधरे गोयमाईणं समणाणं णिग्गंथाणं पंच महव्वयाई सभावणाई छज्जीवनिकायाइं आइक्खइ, भासइ, परवेइ, तंजहा-पुढविकाए जाव तसकाए ॥१०२४॥ पढसं भंते ! महन्वयं पञ्चक्खामि, सव्वं पाणाइवायं से सुहुमं वा वायरं वा तसं वा थावरं वा व सयं पाणाइवायं करेजा ३ जावज्जीवाए तिविहं तिविहेणं मणसा वयसा कायसा, तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ १०२५ ॥ तस्सिमाओ पंच भावणाओ भवंति ॥ १०२६ ॥तथिमा पढमा भावणा, इरियासमिए से णिग्गंथे, णो अणइरियासमिए त्ति, केवली बूया अणडरियासमिए से णिग्गंथे, पाणाइं ४ अभिहणेज वा, वत्तेज वा, परियावेज वा, लेसेज वा, उद्दवेज वा, इरियासमिए से णिग्गंथे, णो अणइरियासमिए त्ति पढमाभावणा ॥१०२७ ॥
वजीवाणं,