________________
२ सु० अ० ११ ]
सुत्तागमे
८३
वोसिरेजा ॥ ९३९ ॥ से भिक्खू वा ( २ ) से जं पुण थंडिलं जाणिजा, इगारडाहेसुवा, खारडाहेसु वा, मडयडाहेसु वा, मडयधूभियासु वा अण्णयरंसि वा तहप्पगारंसि थंडिलंसि णो उच्चारपासवर्गं वोसिरेजा ॥ ९४० ॥ से भिक्खू वा ( २ ) से जं पुण थंडिलं जाणिजा णदियाययणेसु वा, पंकाययणेसु वा, ओघाययसु वा, सेयणवहंसि वा, अण्णयरंसि वा तहप्पगारंसि थंडिलंसि णो उच्चारपासवणं वोसिरेज्जा ॥ ९४१ ॥ से भिक्खू वा ( २ ) से जं पुण थंडिलं जाणिजा, णवियासु वा मट्टियखाणियासु णवियासु गोप्पहिलियासु वा, गवाणीसु वा, खाणीसु वा, अण्णयरंसि वा तहप्पगारंसि थंडिलंसि णो उच्चारपासवर्ण वोसि रेज्जा ॥ ९४२ ॥ से भिक्खु वा ( २ ) से जं पुण थंडिलं जाणिजा, डागवचंसि वा, सागवचंसि वा, मूलगवच्चंसि वा, हत्थंकरवच्चंसि वा, अण्णयरंसि वा तहप्पगारंसि थंडिलंसि णो उच्चारपासवर्ण वोसिरेजा ॥ ९४३ ॥ से भिक्खू वा ( २ ) से जं पुण थंडिलं जाणिज्जा, असंणवणंसि वा, सणवणंसि वा, धायइवणंसि वा, केयइवणंसि वा, अंववणंसि वा, असोगवणंसि वा, णागवणंसि वा, पुण्णागवणंसि वा, चुलगवणंसि वा, अण्णयरेसु वा तहप्पगारेसु वा पत्तोवेएसु वा, पुफ्फोवेएसु वा, फलोवेएसु वा, बीओएस वा, हरिओवेएस वा णो उच्चारपासवर्ण वोसिरेजा ॥ ९४४ ॥ से भिक्खू वा (२) सयपाययं वा परपाययं वा गहाय सेतमायाए एगंतमवक्कमेज्जा, अणावायंसि असंलोइयंसि अप्पपाणंसि जाव मक्कडासंताणयंसि अहारामंसि वा उवस्यंसि तओ संजयामेव उच्चारपासवणं वोसिरेज्जा, उच्चारपासवर्ण वोसिरित्ता सेतमायाए एगंतमवक्कमे अणावाहंसि जाव मक्कडासंताणयंसि अहारामंसि वा, ज्झामथंडिलसि वा, अण्णयरंसि वा तहप्पगारंसि थंडिलंसि अचित्तंसि तओ संजयामेव उच्चारपासवणं परिठ्ठवेज्जा ॥ ९४५ ॥ एयं खलु तस्स भिक्खुस्स २ वा सामग्गियं जाव जएज्जासि त्तिबेमि ॥ ९४६ ॥ उच्चारपासवणसत्तिक्कयं दसम - मज्झयणं समत्तं ॥ सत्तिक्कयं समत्तं तइयं ॥
सेभिक्खू वा (२) मुइंगसद्दाणि वा, नंदीसद्दाणि वा, झहरीसद्दाणि वा, अण्णयराणि वा तहप्पगाराणि विरूवरुवाणि वितताईं सद्दाईं कण्णसोयणपडियाए णो अभिसंवारेजा गमणाए ॥ ९४७ ॥ से भिक्खू वा (२) अहावेगइयाई सद्दाईं सुइ तंजहा - वीणासद्दाणि वा, विपंचीसद्दाणि वा, पिप्पीसगसद्दाणि वा, तूणयसद्दाणि वा, वणयसद्दाणि वा, तुंबवीणियसद्दाणि वा, ढंकुणसद्दाणि वा अण्णयराई वा तहप्पगाराईं विरूवरूवाणि सद्दाणि वितताईं कण्णसोयपडियाए णो अभिसंधारेजा गमणाए ॥ ९४८ ॥ से भिक्खू वा ( २ ) अहावेगइयाई सद्दाई सुणेति 'तंजहा