________________ 1264 सुत्तागमे [विवागसुयं कालेणं तेणं समएणं कोसंबी-नाम नयरी होत्या रिद्धत्यिमिय० वाहि चंदोयरणे उज्जाणे, तत्थण कोसंवीए नयरीए सयाणीए नामं राया होत्था महया०, (त० णं स. 20) मियावई (गा०) देवी (हो० अ० जाव सु०), तस्स णं सयाणीयस्स (र०) पुत्ते मिया(वतीए)देवीए अत्तए उदायणे नामं कुमारे होत्या अहीग० जुवराया, तस्स णं उदायगस्स कुमारस्स पउमाव(इ)ई-नामं देवी होत्या, तस्स णं सयाणीयस्स सोमदत्ते नामं पुरोहिए होत्या रिउ[]वेय०, तस्स णं सोमदत्तस्स पुरोहियस्स वसुदत्ता नामं भारिया होत्या, तस्स णं सोमदत्तस्स पुत्ते वनुदत्ताए अत्तए व(व)हस्सइदत्ते नामं दारए होत्था अहीण०, तेणं कालेणं तेगं समएणं समणे भगवं महावीरे""समोस(रिए)रणं, तेगं कालेणं तेणं समएणं भगवं गोयमे तहेव जाव रायमग्गमोगाढे तहेव पासइ हत्यी आसे पुरि(से)समज्झे पुरिसं चिंता तहेव पुच्छइ पुव्वभवं भगवं वागरेइ-एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे सव्वओभद्दे नाम नयरे होत्या रि-द्धस्थिमियसमि० तत्य णं सव्वओभद्दे नयरे जियसत्तू (ना(गा)म) राया (हो०), तस्स णं जियसत्तुस्स र-नो महेसरदत्ते नामं पुरोहिए होत्या रिउन्नेय जाव अथ. व्वणकुसले या(आ)वि होत्था, तए णं से महेसरदत्ते पुरोहिए जियसत्तुस्स रन्नो रज्जवलविवद्धगअट्ठआए कल्लाकलिं एगमेगं माहणदार-यं एगमेगं खत्तियदार-यं एगमेगं वइस्सदार-यं एगमेगं सुद्ददार-यं गिण्हावेइ 2 त्ता तेसिं जीवंतगाणं चेव हियउंडए गिण्हावेइ [2] जियसत्तुस्स र-नो संतिहोमं करेइ, तए णं से महेसरदत्ते पुरोहिए अहमीचोदसीसु दुवे 2 माहणखत्तियवइस्(वे)स सुद्दे चउ(चो)ण्हं मासाणं चत्तारि 2 छण्हं मासाणं अट्ठ 2 संवच्छरस्स सोलस 2 जाहे जाहे(s)विन्य गं जियसत्तू राया परवलेणं अभिमुंजइ ताहे ताहे-वि-य णं से महेसरदत्ते पुरोहिए अट्ठसयं माहणदारगाणं अट्ठसयं खत्तियदारगाणं अट्ठसयं वइस्सदारगाणं अट्ठसयं सुद्ददारगाणं पुरिसेहिं गिण्हावेइ गिण्हावेत्ता तेसिं जीवंतागं चेव हिययउंडीओ गिण्हावेइ 2 त्ता जियसत्तुस्स रन्नो संतिहोमं करेइ // 23 // तए णं से महेसरदत्ते पुरोहिए एयकम्मे० सुवहुं पावकम्मं समजिणित्ता तीसं वाससयं परमाउयं पालइत्ता कालमासे कालं किच्चा पंच(मा)मीए पुडवीए उकोसेणं सत्तरससागरोवमट्टिइए नर-गे उववन्ने, से ण तओ अगंतुरं उव्वट्टित्ता इहेव कोसंबीए नयरीए सोमदत्तस्स पुरोहियस्स वसुदत्ताए [भारियाए] पुत्तत्ताए उवव-न्ने, तए णं तस्स दारगस्स अम्मापियरो निव्वत्तवारसाहस्स इ(म)यं एयात्वं नाम(वि)धेज करेंति, जम्हा णं अम्हं इमे दारए सोमदत्तस्स पुरोहियस्स पुत्ते वसुदत्ताए अत्तए तम्हा णं होउ अम्(ह)हं दारए व-ह