________________
1. जाव पाडवा दारुपायं वा माल वा (२)
२ सु० भ०६-उ० १] सुत्तागमे
७५ आलावगा, पंचमे वहवे समणमाहणा पगणिय २ तहेव ॥ ८४३ ॥ पुण असंजए भिक्खुपडियाए वहवे समणमाहणा (वत्थेसणाऽऽलावओ)॥ ८४४ ॥ से भिक्खू वा (२) से जाइं पुण पादाई जाणिज्जा विरूवरूवाई महद्धणमुल्लाइं तंजहाअयपादाणि वा तड० तंवपादाणि वा सीसग-हिरण्ण-सुवण्ण-रीरिय-हारपुड-पायाणि वा मणि-काय-कंस-संख-सिंग-दंत-चेल-सेल-पायाणि वा चम्मपायाणि वा अण्णयराणि वा तहप्पगाराइं विरुवरुवाइं महद्धणमोल्लाइं पायाइं अफासुयाइं जाव णो पडिग्गाहेजा ॥ ८४५ ॥ से भिक्खू वा (२) से जाइं पुण पायाइं जाणिज्जा, विरुवरुवाइं महद्धणवंधणाई तं० अयवंधणाणि वा जाव चम्मवंधणाणि वा अन्नयराइं तहप्पगाराइं महद्धणवंधणाई अफासुयाई जाव णो पडिग्गाहेजा, इच्चेइयाइं आयतणाई उवातिकम्म ॥ ८४६ ॥ अह भिक्खू जाणिजा चउहि पडिमाहिं पायं एसित्तए, तत्य खलु इमा पढमा पडिमा से भिक्खू वा (२) उद्दिसिय २ पायं जाएजा, तंजहा-अलाउयपायं वा दारुपायं वा मट्टियापायं वा तहप्पगारं पायं सयं वा गं जाएजा, जाव पडिगाहिज्जा ॥ पढमा-पडिमा ॥ ८४७ ॥ अहावरा दोत्रा पडिमा, से भिक्खू वा (२) पेहाए पायं जाएजा, तंजहा-गाहावई वा जाव कम्मकरिं वा से पुव्वामेव आलोएज्जा, “आउसो त्ति वा भइणि त्ति वा दाहिसि मे एत्तो अण्णयरं पायं, तंजहा-अलाउयपायं वा" जाव तहप्पगारं पायं सयं वा णं जाएज्जा, परो वा से देजा जाव पडिगाहेजा ॥ दोच्चा पडिमा ॥ ८४८ ॥ अहावरा तच्चा पडिमा ॥ से भिक्खू वा (२) से जं पुण पायं जाणिज्जा, संगतियं वा वेजइयंतियं वा तहप्पगारं पायं सयं वा जाव पडिगाहिजा ॥ तचा पडिमा ॥ ८४९ ॥ अहावरा चउत्था पडिमा ॥ से भिक्खू वा (२) उज्झियधम्मियं पायं जाएजा, जंचऽण्णे बहवे समणमाहणा जाव वणीमगा णावखंति, तहप्पगारं पायं सयं वा णं जाव पडिगाहिज्जा, चउत्था पडिमा ॥ ८५० ॥ इच्चेयागं चउण्हं पडिमाणं अण्णयरं पडिमं (जहा पिंडेसणाए)॥ ८५१ ॥ से णं एताए एसणाए एसमाणं पासित्ता परो वएज्जा, “आउसंतो समणा एजासि तुमं मासेण वा जाव" जहा वत्थेसणाए ॥ ८५२ ॥ से णं परो णेया वएज्जा, आउसो त्ति वा भइणि त्ति वा आहरेयं पायं तेल्लेण वा घएण वा अन्भंगेत्ता वा तहेव सिणाणाइ तहेव सीओदगकंदाइं तहेव ॥ ८५३ ॥ से णं परो णेया वएज्जा, “आउसंतो समणा मुहुत्तगं २ अच्छाहि जाव ताव अम्हे असणं वा उवकरेंसु उवक्खडेसु वा, तो ते वयं आउसो सपाणं सभोयणं पडिग्गहगं दाहामो, तुच्छए पडिग्गहए दिण्णे समणस्स णो सुटु साहु भवई" से पुव्वामेव आलोएज्जा आउसो