________________
७३
२ सु० भ०५-उ०२] सुत्तागमे जाणिज्जा, अप्पंडं जाव संताणगं अलं थिरं धुवं धारणिज्जं रोइज्जतं रुचइ तहप्पगारं चत्वं फासुयं जाव पडिग्गाहेजा ॥णो णवए मे वत्थे त्ति कटु णो वहुदेसिएण सिणागेण वा जाव पघंसेज्जा ॥ ८२३ ॥ पुण णो णवए मे वत्थे त्ति कट्ठ णो बहुदेसिएण सीतोदगवियडेण वा जाव पहोवेना ॥ ८२४ ॥ पुण दुब्भिगंधे मे वत्थे त्ति कट्टु णो बहुदेसिएण सिणाणेण वा तहेव सीओदगवियडेण वा उसिणोदगवियडेण वा (आलावओ)॥ ८२५ ॥ पुण अभिकंखेज वत्थं आयावेत्तए वा पयावेत्तए वा तहप्पगारं वत्यं णो अगंतरहियाए जाव पुढवीए णो ससिणद्धाए जाव संताणाए आयावेज वा पयावेज वा ॥ ८२६ ॥ पुण अभिकंखेजा वत्थं आयावेत्तए वा पयावेत्तए वा तहप्पगारं वत्थं थूणसि वा गिहेलुगंसि वा उसुयालंसि वा कामजलंसि वा अण्णयरे वा तहप्पगारे अंतलिक्खजाए दुब्बद्धे दुन्निक्खित्ते अणिकंपे चलाचले णो आयावेज वा पयावेज वा ॥ ८२७ ॥ पुण अभिकंखेज्जा वत्थं आयावेत्तए पयावेत्तए वा तहप्पगारं वत्थं कुडियंसि भित्तिसि सिलंसि वा लेलुसि वा अण्णतरे वा तहप्पगारे अंतलिक्खजाए जाव णो आयावेज वा पयावेज वा ॥ ८२८ ॥ पुण अभिकंखेज्जा वत्थं आयावेत्तए पयावेत्तए वा तहप्पगारे वत्थे खंधंसि वा मंचंसिमालंसि-पासायंसि-हम्मियतलंसि वा अण्णयरे वा तहप्पगारे अंतलिक्खजाए जाव णो आयावेज वा पयावेज वा ॥ ८२९ ॥ से तमादाय एगंतमवक्कमेजा अहे ज्झामथंडिलंसि वा जाव अण्णयरंसि वा तहप्पगारंसि थंडिलंसि पडिलेहिय २ पमजिय २ तओ संजयामेव वत्थं आयावेज वा पयावेज वा ॥ ८३० ॥ एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं सया जइजासि त्ति बेमि ॥ ८३१ ॥ वत्थेसणाज्झयणे पढमोद्देसो समत्तो॥
से भिक्खू वा भिक्खुणी वा, अहेसणिजाई वत्थाई जाएज्जा, अहापरिग्गहियाई वत्थाई धारेजा, णो धोएज्जा, णो रएज्जा, णो धोयरत्ताई वत्थाई धारेज्जा अपलिउंचमाणे गामंतरेसु ओमचेलिए, एयं खलु वत्थधारिस्स सामग्गियं ॥ ८३२ ॥ से भिक्खू वा (२) गाहावइ कुलं पिंडवायपडियाए पविसिउकामे सव्वं चीवरमायाए गाहावइकुलं पिडवायपडियाए णिक्खमेज वा पविसेज वा, एवं वहिया विचारभूमि विहारभूमि वा गामाणुगामं दूइजेज्जा । अह पुण एवं जाणिज्जा तिव्वदेसियं वा वासं वासमाणं पेहाए जहा पिडेसणाए णवरं सव्वं चीवरमायाए ॥ ८३३ ॥ से एगइओ मुहुत्तगं २ पाडिहारियं वीयं वत्थं जाएज्जा, जाव एगाहेण वा दुयाहेण वा तिया-चउ-पंचाहेण वा विप्पवसिय २ उवागच्छेज्जा, तहप्पगारं वत्यं णो अप्पणा गिण्हेजा, णो अण्णमण्णस्स देजा, णो पामिच्चं कुज्जा, णो वत्थेण वत्थपरिणाम