________________
व० ६ अ० ३ ]
सुत्तागमे
तव सरीरयस्स वावत्ती भविस्सर, तुमण्णं इहगए चेव समणं भगवं महावीरं बंदाहि नम॑साहि, तए णं सुदंसणे सेट्टी अम्मापि (तरो ) यरं एवं वयासी - किण्णं (तुमं) अहं अम्मयाओ ! समणं भगवं महावीरं इमागयं इह-पत्तं इह समोसढं इहगए चेव बंदिस्सामि (न० ), तं गच्छामि णं अहं अम्मयाओ ! तुब्भेहिं अन्भणुण्णाए समाणे (स० ) भगवं महावीरं वं ( दा० जाव प० ) दए, तए णं सुदंस (ण) णं सेहिं अम्मापियरो जाहे नो संचा (यं ) एंति वहूहिं आघवणाहिं ४ जाव परूवेनए ताहे एवं वयासी - अहासुहं०, तए णं से सुदंसणे अम्मापिईहिं अन्भणुगाए समाणे हाए सुद्धप्पावेसाई जाव सरीरे सयाओ गिहाओ पडिणिक्खम २त्ता पायविहारचारेणं रायगिहं नगरं मज्झमज्झेणं निग्गच्छइ २ ता मोग्गरपाणिस्स जक्खस्स जक्खाययणस्स अदूरसामंतेणं जेणेव गुणसिलए उजाणे जेणेव समणे भगवं महावीरे तेणेव प ( पा ) हारेत्थ गमणाए, तए णं से मोग्गरपाणी जक्खे सुदंसणं समणोवासयं अदूरसामंतेणं वीईवयमाणं ( २ ) पास २ ता आसुरुते ५ तं पलसहस्सणिप्फण्णं अयोमयं सोग्गरं उल्लालेमाणे २ जेणेव सुदंसणे समणोवासए तेणेव पहारेत्थ गमणाए, तए णं से सुदंसणे समणोवासए मोग्गरपाणिं जक्खं एजमाणं पासइ २ त्ता अभीए अतत्थे अणुव्विग्गे अक्खुभिए अचलिए असंभंते वत् (थए ) थंणं भूमिं पमज्जइ २ त्ता करयल० एवं वयासी - नमोऽत्थु णं अरहंताणं जाव संपत्ताणं नमोऽत्यु णं समणस्स जाव संपाविउकामरस, पुवि (च) पिणं मए समणस्स भगवओ महावीरस्स अंतिए धूलए पाणाइवाए पच्चक्खाए जावज्जीवाए थूलए मुसावाए थूलए अदिण्णादाणे सदारसंतोसे कए जावज्जीवाए इच्छापरिमाणे कए जावज्जीवाए, तं इदाणिं-पिणं तरसेव अंतियं सव्वं पाणाइवायं पच्चक्खामि जावज्जीवाए (0) मुसावा (०) अदत्तादाणं (०) मेहुणं (०) परिग्गहं पञ्च्चक्खामि जावज्जीवाए सव्वं कोहं जाव मिच्छादंसणसलं पञ्चक्खामि जावज्जीवाएं सव्वं असणं पाणं खाइमं साइमं चउव्विहं-पि आहारं पच्चक्खामि जावज्जीवाए, जइ णं एत्तो उवसग्गाओ सुच्चि - स्सामि तो मे कप्पेइ पारेत्तए अह णो एत्तो उवसग्गाओ (न) मुश्चिस्सामि तओ मे हा पच्चक्खाए 'चेवत्तिकट्टु सागारं पडिमं पडिवज्जइ । तए णं से मोग्गरपाणी जक्खे तं पलसहस्सणिप्फण्णं अयोमयं मोग्गरं उल्लालेमाणे २ जेणेव सुदंसणे समणोवासए तेणेव उवाग (च्छ० ) ए नो चेव णं संचाएइ सुदंसणं समणोवासयं तेयसा समभिपडित्तए, तए णं से मोग्गरपाणी-जक्खे सुदंसणं समणोवासयं सव्वओ समंताओ परिघोलेमाणे २ जाहे नो [ चेव णं] संचाएइ सुदं
११७९