________________
१.९०
सुत्तागमे
[णायाधम्मकहाबो केण(ई)इ देवेण वा दाणवेण वा किंपुरिसेण वा किन्नरेण वा महोरगेण वा गंधव्वेण वा अन्नस्स र-नो असोगवणियं साहरिय-त्तिकट्ट ओयमणसंक्रप्पा जाव झियायइ । तए णं से पउम-नामे राया पहाए सव्वालंकारविभूसिए अंतेउरपरियालसंपरिखुडे जेणेव असोगवणिया जेणेव दोवई देवी तेणेव उवागच्छइ २ त्ता दोव(ती)ई दे(वी) वि ओहय(०) जाव झियायमा(णी)णि पासइ २ त्ता एवं वयासी-कि-नं तुमं देवाणुप्पि(ए)या ! ओहय जाव झियाहि ? एवं खलु तुमं देवाणुप्पिए ! मम पुत्वसंगइएणं देवेणं जंबुद्दीवाओ २ भारहाओ वासाओ हत्यिंगा(पु)उराओ नयराओ जुहिहिस्स र-नो भवणाओ साहरिया, तं मा गं तुमं देवाणुप्पि-या ! ओहय-जाव झियाहि, तुमं [f] मए सद्धिं विपुलाई भोगभोगाई जाव विहराहि । तए णं सा दोवई (देवी) पउम-नामं एवं वयासी-एवं खलु देवाणुप्पिया ! जंबुद्दीवे २ भारहे वासे वारव(ति)ईए नयरीए कण्हे नास वासुदेवे मम(प्पि)पियभाउए परिवसइ, तं जइ णं से छण्हं मासाणं म(मोम कूवं नो हव्वमागच्छइ तए णं अहं देवाणुप्पिया! जं तुमं वदति तस्स आणाओवायवयणनिद्देसे चिहिस्सामि । तए णं से पउ(मे)मनामे दोवईए एयमई पडिसुणेइ २ त्ता दोवइं देवि कन्नतेउरे ठवेइ । तए णं सा दोवई देवी छठंछटेणं अणिक्खित्तेणं आयंबिलपरिग्गहिएणं तवोकम्मेणं अप्पाणं भावमाणी विहरइ ॥ १२८ ॥ तए णं से जु(हु)हिहिले राया तओ मुहुर्ततरस्स पडिबुद्धे,समाणे दोवई देवि पासे अपासमा(णोणे सयणिज्जाओ उठेइ २ त्ता दोवईए देवीए सव्वओ समंता मग्गणगवेसणं करेइ २ त्ता दोवईए देवीए कत्वइ सुई वा खुइं वा पवत्तिं वा अलभमाणे जेणेव पं-डुराया तेणेव उवागच्छइ २ त्ता पं-ड्रायं एवं वयासी-एवं खलु ताओ! म-म आगासतलगंसि [सुह]पसुत्तस्स पासाओ दोवई देवी न नजइ केणइ देवेण वा दाणवेण वा [किंपुरिसेण वा] किन्नरेण वा महोरगेण वा गंधव्वेण वा हिया वा नि(णी)या वा अ(व)क्खित्ता वा (8), [तं] इच्छामि गं ताओ! दोवईए देवीए सव्वओ समंता मग्गणगवेसणं क(य)रित्तए । तए णं से पंदूराया कोडुवियपुरिसे सद्दावेइ २ त्ता एवं वयासी-गच्छह णं तुम्मे देवाणुप्पिया ! हत्यिणाउरे नयरे सिंघा. डगति(योगचउक्कचच्चरमहापहपहेसु महया २ सद्देणं उग्घोसेमाणा २ एवं वयह-एवं खलु देवाणुप्पिया । जुहिडिलस्स र-न्नो आगासतलगंसि सुहपसुत्तस्स पासाओ दोवई देवी न नजइ केणइ देवेण वा दाणवेण वा किंपुरिसेण वा किन्नरेण षा महोरगेण वागंधव्वेण वा हिया वा नि(नी)या वा अ-क्खित्ता वा, तंजोणं देवाणुप्पिया! दोवईए देवीए सुई वा खुई वा पवित्तिं वा परिकहेइ तस्स णं पंडूराया विउलं अत्यसंपयाणं (दाणं)दलयइ-त्तिकट्ट घोसणं घोसावेह २ त्ता एयमाणत्तियं पञ्चप्पिणह । तए णं ते