________________
[भायारे
सुत्तागमे जए कलुणपडियाए तं भिक्खुस्स गातं तेल्लेण वा, घएण वा, उव्वदृणेण वा अभं. गेज मक्खिज्ज वा, सिणाणेण वा, ककेण वा, लोद्देश वा, वण्णेण वा चुनेण वा, पउमेण वा, आघंसेज वा, पघंसेज वा, उव्वलेज वा, उबट्टेज वा सीओदगवियडेण वा, उसिणोदगवियडेण वा, उच्छोलेज वा, पच्छोलेज वा, पहोएन वा, निणाविज्ज वा, सिचिज वा, दारुणा वा दारुपरिणामं कट्ट, अगणिकायं उजालेन वा, पजालिज वा, उजालित्ता २ कायं आयावेज वा पयावेज वा अह भिववृणं पुचोवदिठ्ठा एस पइन्ना जं तहप्पगारे सागारिए उवस्सए णो ठाणं वा सेज वा नितीहियं वा चेतेजा ॥ ६५६ ॥ आयाणमेयं भिक्खुस्स सागारिए उवस्सए वसमाणस्स इह खलु गाहावइ वा जाव कम्मकरी वा अन्नमन्नं अकोसंति वा, पचंति वा रंभंति वा उद्दविंति वा अह भिक्खूण उच्चावयं मणं णियंछेज्जा एते सलु अन्नमन्नं उक्कोसंतु वा मा वा उक्कोसंतु जाव मा वा उद्दवितु । अह भिक्रवृणं पुचोवदिठ्ठा एस पइन्ना जाव जं तहप्पगारे सागारिए उवस्सए णो ठागं वा सेज वा णिसीहियं वा चेतेजा ॥ ६५७ ॥ आयाणमेयं भिक्खुरस गाहावइहिं सद्धिं संवसमाणस्स इह खलु गाहावइ अप्पणो सअठाए अगणिकायं उज्जालेज वा, पज्जालेज वा विज्झावेज वा, अह भिक्खू उच्चावयं मणं णियंछेजा, एते खल अगणिकायं उज्जालेंतु वा जाच मा वा विज्झावेंतु अह भिक्खूणं पुव्वोवदिठ्ठा जाव जं तहप्पगारे उवस्सए नो ठाणं वा सेजं वा, निसी हियं वा चेतेजा ॥ ६५८ ॥ आयाणमेयं भिक्खुस्स गाहावइहिं सद्धि संवसमाणस्स इह खलु गाहावइस्स कुंडले वा, गुणे वा, मणी वा, मोत्तिए वा, हिरण्णे वा, सुवण्णे वा, कडगाणि वा, तुडियाणि वा, तिसरगाणि वा, पालंबाणि वा, हारे वा, अद्धहारे वा, एगावली वा, मुत्तावली वा, कणगावली वा, रयणावली वा, तरुणियं वा कुमारिं अलंकियविभूसियं पेहाए, अह भिक्खू उच्चावयं मणं, णियंछेजा, “एरिसिया वा सा णो वा एरिसिया” इति वा णं वूया, इति वा णं मणं साएज्जा, अह भिक्खूणं पुव्वोवदिठ्ठा ४ जाव जं तहप्पगारे उवस्सए णो ठाणं वा जाव चेतेजा ॥ ६५९ ॥ आयाणमेयं भिक्खुस्स गाहावइहिं सद्धि संवसमाणस्स इह खलु गाहावइणीओ वा, गाहावइधूयाओ वा, गाहावइसुण्हाओ वा, गाहावइधाईओ वा, गाहावइदासीओ वा, गाहावइकम्मकरीओ वा, तासिं च णं एवं वुत्तपुव्वं भवइ, “जे इमे भवंति समणा भगवंतो जाव उवरया मेहुणधम्माओ णो खलु एतेसि कप्पइ मेहुणधम्म परियारणाए आउट्टित्तए, जा य खलु एएहिं सद्धिं मेहुणधम्मं परियारणाए आउट्टाविजा पुत्तं खलु सा लभेजा, ओयस्सि तेयस्सि वचस्सिं जसस्सिं संपराइयं आलोयणदरिसिणिज," एयप्पगार