________________
२ सु० अ० २-उ० १] सुत्तागमे विए, पडिलेहित्ता पमज्जित्ता, तओ संजयामेव जाव चेतेजा ॥ ६५० ॥ से भिक्खू वा (२) से जं पुण उवस्मयं जाणिज्जा, असंजए भिक्खुपडियाए खुड्डियाओ दुवारियाओ महल्लिआओ कुज्जा, जहा पिडेसणाए जाव संथारगं संयारिजा, बहिया वा णिण्णक्खु तहप्पगारे उवस्सए अपुरिसंतरगडे जाव अणासेविते णो ठाणं वा, सेनं वा निसीहियं वा चेतेज्जा, अह पुण एवं जाणिज्जा पुरिसंतरगडे जाव आसेविए पडिलेहित्ता पमजित्ता तओ संजयामेव जाव चेतेज्जा ।। ६५१ ॥ से भिक्खू वा (२) से जं पुण उवस्सयं जाणिज्जा, असंजए भिक्खुपडियाए उदगप्पसूयाणि वा, कंदाणि वा, मूलाणि वा, पत्ताणि वा, पुप्फाणि वा, फलाणि वा, वीयाणि वा, हरियाणि वा, ठाणाओ ठाणं साहरति, बहिया वा णिण्णक्खु तहप्पगारे उवस्सए अपुरिसंतरगडे जाव णो ठागं वा सेजं वा णिसीहियं वा चेतेजा। अह पुण एवं जाणिज्जा, पुरिसंतरगडे जाव चेतेज्जा ॥ ६५२ ॥ से भिक्खू वा, भिक्खुणी वा, से जं पुण जाणिज्जा, असंजए भिक्खूपडियाए पीढं वा फलगं वा णिस्सेणिं वा उदूहलं वा ठाणाओ ठाणं साहरइ वहिया वा णिण्णक्खु, तहप्पगारे उवस्सए अपुरिसंतरगडे जाव णो ठाणं वा सेज वा णिसीहियं वा चेतेजा, अह पुण एवं जाणिजा पुरिसंतरगडे जाव चेतेज्जा ।। ६५३ ॥ से भिक्खू वा (२) से जं पुण उवस्सयं जाणिज्जा, तंजहा खंधंसि वा मंचंसि वा मालंसि वा पासायंसि वा हम्मियतलंसि वा अन्नतरंसि वा तहप्पगारंसि अंतलिक्खजायंसि, णण्णत्थ आगाढाणागादेहि कारणेहि, ठाणं वा सेजं वा णिसीहियं वा णो चेतेजा ॥ ६५४ ॥ से आहच्च चेतिते सिया णो तत्थ सीओदगवियडेण वा, उसिगोदगवियडेण वा, हत्थाणि वा, पादाणि वा, अच्छीणि वा, दंताणि वा, मुहं वा, उच्छोलेज वा पहोएन वा, णो तत्थ ऊसढं पगरेजा, तंजहा-उच्चारं वा, पासवणं वा, खेलं वा, सिंघागं वा, वंतं वा, पित्तं वा, पूयं वा, सोणियं वा, अन्नयरं वा सरीरावयवं केवली वूया “आयाण मेयं” से तत्थ ऊसढं पगरेमाणे पयलेज वा, पवडेज वा, से तत्थ पयलेमाणे पवडेमाणे वा हत्थं वा, जाव सीसं वा अन्नतरं वा कायंसि इंदियजालं लूसेज्जा पाणाणि वा ४ अभिहणेज वा जाव ववरोवेज वा, अह भिक्खूणं पुव्वोवदिट्ठा एस पइन्ना जाव जं तहप्पगारे उवस्सए अंतलिक्खजाए णो ठाणं वा सेजं वा णिसीहियं वा चेतेजा ॥ ६५५ ॥ से भिक्खू वा (२) से जं पुण उवस्सयं जाणिज्जा सइत्थियं सखुटुं सपसुभत्तपाणं तहप्पगारे सागारिए उवस्सए णो ठाणं वा सेजं वा णिसी हियं वा चेतेजा, आयाणमेयं भिक्खुस्स गाहावइकुलेण सद्धि संवसमाणस्स अलसए वा, विसूइया वा छड्डी वा उव्वाहिज्जा अन्नतरे वा से दुक्खे रोगायंके समुप्पज्जेज्जा असं