________________
सुत्तागमे ।
९६७
सु० १ अ..] पमाएयव्वं । तए णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतिए इमं एयारूवं धम्मियं उवएसं निसम्म सम्म पडिवज्जइ तमाणाए तह गच्छइ तह चिठ्ठड् जाव उठाए उट्ठाय पाणेहिं भूएहिं जीवहिं सत्तेहि संजमइ ॥ ३१ ॥ जं दिवसं च णं मेहे कुमारे मुडे भवित्ता अ(आ)गाराओ अणगारियं पव्वइए तस्स णं दिवसस्स पच्चावरण्हकालसमयंसि समणाणं निग्गंथाणं अहाराइणियाए सेज्जासंथारएसु विभज्जमाणेसु मेहकुमारस्स दारमूले सेजासंथारए जाए यावि होत्था । तए गं समणा निग्गंथा पुव्वरत्तावरत्तकालसमयंसि वायणाए पुच्छणाए परियट्टणाए धम्माणुजोगचिंताए । उच्चारस्स य पासवणस्स य अइगच्छमाणा य निग्गच्छमाणा य अप्पेगइया मेहं कुमारं हत्थेहिं संघटुंति एवं पाएहि सीसे पोट्टे कायंसि अप्पेगइया
ओलंडेंति , अप्पेगइया पोलडेंति अप्पेगइया पायरयरेणुगुंडियं करेति । एवं महालियं च णं रयणि मेहे कुमारे नो संचाएइ खणमवि अ(च्छि)च्छी निमीलित्तए । न्तए णं तस्स मेहस्स कुमारस्स अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था-एवं खलु अहं सेणियस्स रन्नो पुत्ते धारिणीए देवीए अत्तए मेहे जाव सवणयाए, तं जया णं अहं अगारमज्झे वसामि तया णं मम समणा निग्गंथा आढायंति परिजाणंति सकारेंति सम्माणेति अट्ठाई हेऊई पसिणाई कारणाई वागरणाई आइक्खंति इट्टाहि कंताहिं वग्गूहि आलवेंति संलवेंति, जप्पभिइं च णं अहं मुडे भवित्ता अगाराओ अणगारियं पव्वइए तप्पभिई च णं म(म)मं समणा नो आढायंति जाव नो संलवेंति, अदुत्तरं च णं ममं समणी निग्गंथा राओ पुव्वरत्तावरत्तकालसमयंसि वायणाए पुच्छणाए जाव महालियं च णं रत्तिं नो संचाएमि अच्छि निमि(ला)लावेत्तए, तं सेयं खलु मज्झ कलं पाउप्पभायाए रयणीए जाव तेयसा जलंते समणं भगवं महावीरं आपुच्छित्ता पुणरवि अगारमझे वसित्तए-त्तिकटु एवं संपेहेइ २ त्ता अदुहवसट्टमाणसगए निरयपडिरूवियं च णं तं रयणि खवेइ २ त्ता कलं पाउप्पभायाए सुविमलाए रयणीए जाव तेयसा जलंते जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छड २ त्ता तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ त्ता वंदइ नमसइ वं० २ त्ता जाव पज्जवासइ ॥ ३२ ॥ तए णं मेहाइ समणे भगवं महावीरे मेहं कुमारं एवं वयासी-से नूणं तुम मेहा ! राओ पुव्वरत्तावरत्तकालसमयंसि समणेहि निग्गंथेहिं वायणाए पुच्छणाए जाव महालियं चणं राइं नो संचाए(मि)सि मुहुत्तमवि अच्छि निमिल्लावेत्तए, तए ण तु(भ)न्मे मेहा ! इमे एयालवे अज्झत्यिए जाव समुप्पजित्था-जया णं अहं अगारमझे वसामि तया णं मम समणा निग्गंया आढायति जाव संलवेंति, जप्पभियं च णं मुंडे भवित्ता अगाराओ अणगारियं पव्वयामि