________________
Paaye
९६६
सुत्तागमे
[ णायामकहान
पुत्ते इट्टे कंते जाव जीवियऊसासए हिययनंदिजणए उबरपुरकं पित्र दुल्हे सवगयाए किमंग पुण दरिस गयाए ? से जहानामए उप्पलेइ वा परमेइ वा कुमुदेव वा पंके जाए जले संबढिए नोवलिप्पड़ पंकरएण नोवलिप्पर जलरएणं एवानेव मेहं कुमारे कामे जाए भोगे संबुड्ढे नोत्रलिप्पड़ कामरएगं नोवलिप्पड़ भोगरए, एल जं देवाप्पिया ! संसारभब्बिग्गे भीए जन्मण ( जर ) मरणाणं इच्छइ देवाणुप्पियाणं अंतिए मुंडे भविता अगाराओ अगगारिय पव्चनए । अम्हे गं देवाणुपिया तिस्सभिक्खं दयामो । पडिच्छंतु णं देवाणुप्पिया ! तिस्सभिक् त णं ने समणे भगवं महावीरे मेहस्स कुमारस्त अम्मा पिऊहिं एवं वृत्तं समाणे एयमहं सम्मं पडिइ । तए णं से मेहे कुनारे समगस्त भगवओ महावीरस्स अंनियाओ उत्तरपुरच्छिमं दिखीभागं अवक्कनइ २ त्ता सयमेव आभरगमकालंकारं ओनुयई । तए - णं (से) तस्स मेहकुमारस्त माया हंसलक्खणं पडसाइएणं आभरणमलालंकारं पडिच्छड़ २त्ता हारवारिधारसिंदुवार छिन्नमुत्तावलिप्पगालाई अंणि विजिम्मुयमाणी २ रोयमाणी २ कंदमाणी २ विलवमाणी २ एवं व्यासी-जइयवं जाया ! घडियव्वं जाया ! परक्कमियव्वं जाया ! असि च णं अट्ठे नो पमाएवव्वं, अम्हंपि णं ए(मे)मेव मग्गे भवउ - तिकट्टु मेहस्स कुमारस्त अम्मापियरो समणं भगवं महावीरं वदंति नमसंति वं० २ त्ता जामेव दिसिं पाडव्या तामेव दिसिं पडिगया ॥ ३० ॥ तए णं से- मेहे कुमारे सयमेव पंचमुट्ठियं लोयं करेइ २ ता जेगानेव समणे भगवं महावीरे तेगामेव उवागच्छइ २ ता समणं भगवं महावीरं तिखुत्तो आयाहिणं पयाहिणं करेइ २ त्ता वंदइ नमसइ ० २ ता एवं व्यासी- आठित्ते णं भंते ! लोए, पलित्ते णं भंते ! लोए, आलित्तपलित्ते णं भंवे 1 लोए जराए मरणेग य । से जहानामए केइ गाहावई अगारंति झियायमाणंसि जे तत्य भडे भवइ अप्पभारे मोन्र्गुरुए तं गहाय आयाए एगंतं अवकमइ - एस मे नित्यारिए समाणे पच्छा पुरा (लोए) हियाए सुहाए खे ( ख ) माए निस्साए आणुगामियत्ताए भविस्सइएवामेत्र ममवि एगे आयाभंडे इट्ठे कंते पिए मणुन्ने सणामे एस मे नित्थारिए समाणे संसारवोच्छेयकरे भविस्सड, तं इच्छामि णं देवापि (या) एहिं सयमेव पव्वावियं सयमेव मुंडावियं सेहावियं सिक्खावियं सयमेव आयारगोयरविणयवेणइयचरणकरणजायामायावत्तियं वम्ममाइक्खियं । तए णं समणे भगवं महावीरे मेहं कुमारं सयमेव पव्वावेइ सयमेव आयार जाव धम्मनाइक्खड़ एवं देवाणुप्पिया ! गंतव्वं चिट्ठियव्वं निसीयवं तुयट्टियत्वं भुंजियध्वं भातियव्वं एवं उट्ठाए उद्वाय पाणेहिं भूएहिं. जीवेहिं सत्तेहिं संजमेणं संजमियन्वं अस्ति च णं अड्डे नो