________________
अवन्तिसुन्दरी ।
R
सरभसमाहतो भीत इव प्रतिखबलविषमवलदजगर भोगजिलैर्गुहामुखैः सुतरामारास लोकालोकः । यस्य च शिखिकुलानीव जलधरारसितस्यानुने दुरुद्दामरोमहर्षणानि सकलस्यैव बलसमूहस्य समाहतूर्याणि । तस्मिंश्च मुहूर्ते मुखपवना
1
पूरितो भीत इवादरेण सजीवेनेव तारतरं शब्दयमानेन ....ङ्खमण्डलेन संवर्त इवोद्वर्तन्त चटुलतर तुरङ्गतरङ्गपङ्कयः । परिप्लवप्रवरशस्त्रपण्यप्रपूर्णरथानीकनियुतप्रोत त्राता (?) स्फीतजन घनौषरुद्धदशदिशश्वेत .... जलधयः ।
2
3
भूपतिस्तु पुरोहितोपदिष्टेन वर्त्मना विधाय सर्व प्रास्थानिक क्रियाकलापं चन्द्रालोकमयमिव नेत्रनिवेशाभिरामघवलमंशुकयुगलमुद्वहन् .... शरदभ्र कु लेने व कल्कतेन (?) तदनुसारिणा चन्दनेन कृतसमालम्भनः प्रतिमुक्त मौक्तिकप्रायस कलभूषणो भीमानभीरपिशुनं ता वर्षमिवातिदर्पादात्मनैव (?) लीलया दधानो, धवलमालतीस्मितमुखमुकुलकल्पितमुण्डमालिका कुसुमकोमलया भ्रमणीयदिगन्तराला - लोकनयारूढ(ग्रलवाग्रेसर सर्वोच्चैः शिरसात्मकीर्त्या सर्व शुक्लश्व, कैलास इव दशमुखबाहुदण्डश्चक्रे (?) सकललो कपालोत्कम्पनकारिणि द्रढीयसि व्यवसाये वर्तमानः, स्थानदत्ततरुण तोरणजालजटिलपालिकासहस्रादिभिः (?) नवकमलिनीहरितवर्णप्रश्तररत्नकुट्टिमादुपरितलाघः पार्श्वदत्तकलिलम्बमानरंनकाञ्चनकुसुमसञ्चयसुखसञ्चारेण मणिमयाळिन्दवर्त्मना पद्मरजः स्पर्श परिहारायोर्मिकरकमलैरिव स्वप्रतिबिम्ब: पदे पदे धार्यमाणचरणश्चरणाभ्यामेव निर्जगाम |
निर्गत्य च प्रसरत्यपि प्रणामलालसानां वसुमतीपतीनामुन्मेषिणि चूडामणिमरीचिजालातपे ससम्भ्रमावर्जितमकुट प्रच्युता पीडकुलुम दोलायमान मधुकर
2.
ن
L. about 7 letters.
24
18
"
1+
1)
19