SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी। दुर्निमित्तसंहतिः। अनंहमां च ब्र मसानो यथाभिलाषं हेमरत्नानि स्वीकु. र्वतादिति बभूवुरुच्चावचाः प्रचुरविस्मयगुरुकुतू (ह)लचलितपसृतलोचनाः प्रलापाः । लब्धमिदं प्रभूतमर्थनातं, शक्यमनेन सोमसंस्थाः कर्तुम् । पूर्णमिदं सुवर्णमसक्तमवाप्यते न सर्वाथ्यम् (?)। एष महाहिरण्यराशिः, कार्यमनेन सारामं प्रातिवेश्यं गृहनिविष्टाय मे ज्येष्ठपुत्राय । भ्राजिष्णुरयं प्रभूतपूर्णमासीन्दुमुखो मुक्ताहारः, प्राय इमं प्रतिमोक्तुं ब्राह्मणी मे जिरुति । सकल एष कन्यालङ्कारः, दास्यामि सुतामनेनालङ्कृताम् । एष विषहरो हरिमणिः पवित्रतमश्च, बन्धयाम्येनमस्मिन्नङ्गुलीयके। महार्होऽयं जातिरागः पद्मरागः कृत्यमनेन चिन्तयन्नपि न पश्यामि । हेमरत्नचित्रोऽयं मेखलाकलापः, इदानी यथाhण मूल्येनैनं ग्रहीष्यति । कथमयमष्टसहस्रयष्टि....यान्यवन्तमनेन मा करिष्यति। बन्धुरोऽयं भङ्गिपर्वा विद्रुमाङ्करः, करोम्येकं बालकस्य कण्ठाभरणम् । एतानि प्रमागवन्ति प्र....किञ्चित् पितुर्मे कर्णमुद्रिकायामर्पयिष्यते। तदिदं कलितपनीयं नाम पञ्चवर्णः सुवर्णयोनिरुत्तमवर्णः । इमानि तानि....दिव हैमवत.... पाणि मुक्तिशङ्खप्रकीर्णयोनीनि मौक्तिकानि । त एते वैडूर्यशिरीषपुष्पकादम्बवंशरागेन्द्रनीलचन्द्रकान्तादयो मणयः । तानीमानि नानागन्धवर्णानि लाघवादियुक्तानि चन्दनानि । त एते विविधवर्णगन्धगुणयोंनयः काळागरुतैलपणिकादयो भोगद्रव्यसम्भाराश्च । रत्नमिदं नीलकण्ठकण्ठकान्तनाम के प्रैय्यकमेननीलपीतश्वेतलेखतयेन्द्रायुधोद्गारिबिन्दुचित्रं च, सा चैपा द्वादशग्रामीया द्वादशामुलायामा विसी महाविसीची च(?) । श्यामिकेयं कापिला बिन्दुचिता च । काळिकेयं कपिला कपोतवर्णा च । कदलिकेयमपुरुषहस्तायता च । चन्द्रोत्तरेयं चन्द्रचित्रा। ण्याकुलेय(?) कदलीत्रिभागा कोलामण्डलचित्रा' च । 1. L. about 15 letters. 2 , 10, 3. 4. L. about 1 letter. , 24 ,
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy