________________
आचार्यदण्डिविरचिता
मतिरतोऽयमर्थः प्रत्युच्यते । कथं नु गुणमवधारयत्येवंभूते भूतवैकृत्ये अत्युग्रविग्रहेषु सांख्ये वहिदैवत्य रक्तवारे चास्मिन्नक्षत्रे तिथौ नवम्यां दिशं प्रतीचीनमारब्धायां कयान्मायागमप्रमाणो देव इति(?) तमसावतामसाशयः प्रत्युवाचयुक्तमिदमार्ये गास्मि प्रतिबोधितः, किंतु भूविजयषिणामेष मार्गो यदिनादिसम्पत् प्रतीक्ष्याम इति । स्वर्गविजयषिणो विपरीतमेव शोभते । प्रजोपपीडाशान्त्यर्थं तु दुनिमित्तशमनदृष्टशक्तयः शान्तयः क्रियन्तामित्याथर्वणिकमैक्षत ।
सोऽपि न नृत्पातानामारम्भात् प्रभृत्येव दीक्षानुरूपं गृहातिथ्यमुदकग्रहणं वास्तुशमनं नितिहोमः पृथक्तन्त्रमप्रतिरथो दक्षिणेत्यष्टानामष्टादशानां चामृतोवाक्तकल्पनां रुवेन्द्रवरुणवायुकुबेरविष्णुसन्ततित्वाष्ट्रप्राजापत्याग्निकुमारनि भनिरुद्गणगन्धर्वैगवतपृथिवीलक्षणाना भयाय श्वाभयार्थाया महाशान्ते (?) घृतकम्बलपभृतीनां च कर्मणां पुण्यतमानामन्येषां चादृष्टानामनुष्ठानं क्रिया एव । र ?ष एव सर्ग स्वम्त्यस्तु देवस्य भवतु विजयाय स्नानमङ्गलभिति पुरा हतम्य वाचमनुरुध्यमानस्त पदिष्टेन वर्मना कृताभिषेकस्तेजःस्पृहयेव मयमा विधिवद्भगवन्नं भानुम-नं द्वि णपयन युगे(धाः ? धसा ) पुण्याथर्व
सान्त भिदिग्भ्यसितमौलिः शुक्लमाल्याम्बर। जगति जातम्य दुर्जातजातस्य शान्त कृत्स्नमेव कोशजा(त) द्विजातिसाच्चकार ।
ततः क्षणादरुणरागरञ्चितदिनमुखानुकारी हरितभुवनाभ्यन्तरविवरो(?) दिनकरमण्डलस्फटिकपाटलीकरणपिण्डालक्त करसः पिण्डितसकलजगदपप्लवद्रुमारण्यानीदहन दावानरः खलकलिक्षणदाचर फटकलुण्टाक काकुत्स्थकपिलायमानो गगनसर :कमलराशिरंशामुखरो चनाच्छरणकल्पः कल्पयन्निव कस्पितहि(र)ण्म. याण्डसम्भवं कल्पमूल(?) दिवमुत्ससर्प विप्रगणप्रहर्षप्रसारितस्य मेरुशिखरविवर य(!) कनकराशेग(म ? रक्तशकविलासिनीकपोलद्युतिरतिमहानालोकप्रवाहः । यस्य च विज़म्भमाणस्यावकाशदानार्थमिव तिरोषत्ते स्म समग्रा