________________
अवन्तिसुन्दरी।
वस्तुनः प्राप्तरूपं प्रतिव्याहरिष्यामि । अथवा पुण्यतमः प्रयोगोदेशस्तत्रैव नोस्मागतोऽस्तु(!)। कामं च वासरोऽयमननुकूलस्तदपि न कार्याराधनक्षमः । कालक्षेपो मङ्गलतिथिनक्षत्रेष्टत्वं हि लामविघ्नभवज्जमध्यपतमध्यचित्तकः(:) । अतोऽद्यैवाभियोगाय सन्नह्यतां सैन्यम् , उद्रुष्यतां प्रयाणाय पटह इत्युपरचिताञ्जलिमुपस्थितं बलाध्यक्ष हर्षनामानमादिदेश । दूतं महत्वार्थपूजया योजयित्वा हृष्टवणं यथादिष्टनिवेदनायाने विप्ससर्ज । स्वयं च सन्नहनग्रहणाय विसर्जितराजलोकः सिंहासनादुत्तस्थौ ।
उत्थिते च राजन्युदधिरिवोदचलदुत्क्षेपडोलायमानतरळतराफेननिकरनिर्गमोत्तरीयसमन्तः सामन्तलोकः । सम्भ्रमोत्थितानां चेतरेतराम्फालचालचालभुग्नभुजारनकोटयो जगररिवाभ्याजिकर्मभूरिगर्व:(!)। भूभुजां भुजा. र्गळागळितगण्डमूलमदरागनिम॒जानि भैरवरणवार्ताश्रवणविह्वलानि वामांसावसक्तचारुचामराणां वारसुन्दरीणामासन्नचन्द्रमण्डलपराहतपाणि....नानोपहारकुसुमभक्तिधूसरच्छवयश्चलित जनचरणशताभिघातभमपक्षतीनां षट्चरणकदम्बकानां शिजाननितम्बरल. . . नाधन्यताघ्रातमात्मानमिवानुशोचन्तश्चक्रुशुर्मणिकुट्टिमाः।
नरपतिरपि कुजवामनकिरातपायपरिजनगणपरिवृतो .... नगालिनी नीललोहित इव कैलासगह्वरमभ्यन्तरमविशत् ।
___ अथैनं सांवत्सरः सह पुरोधसोपसृत्य विज्ञापयञ्चकार-देव गुरुभार्गव गर्गाद्यनेकाचार्यसन्दर्शनमार्गयाथातथ्यवेदिनो देवस्य यत् फलानि नावगाहते
1. L. about 18 letters. 2. , 28 3. , 18 ,