________________
५८
1
क्षरित क्षतज कुल्या... लेषु रुधिरचन्दना ( र ? नु ) लिप्तमूर्तयस्त्रिदशवारविलासिनीसाभिलाषकटाक्षलक्षिता विलसन्तु विक्रमक्रीडया यौधपुरुषाः । प्रतिरोमकूप
आचार्यदण्डिविरचिता
8
निपतितनि........जर्जराणि प्रवीरमांसानि परिहृत्य रक्तपानमाचरतु प्रनृत्तश्रान्तः पिशाचवर्गः । संवर्ततां च व्यवशान्तदर्पोष्मणा सुभटजीविताहारोपहारेण भगवान् वैवस्थतः । स्वतन्त्रश्च मुमानि मर्महा वीरमुत्सृज्य सुखाशयः कुलोद्यतो मुखं प्रभावन्ति (१) । इत्येष वः समरसम्बन्धिनो यशः शरीरकल्याणकामस्य माळवेश्वरस्य मदाननार्पितः सन्देश इति ।
उपसंहृते वचसि वचोहरेण स्मयमानमुखो महीपतिः प्रतिव्याजहारसमर्थमिदं समग्रम् | अर्थो हि महात्मनामनुच्छिन्नसन्ततिर्थशः प्रवाहः । स च बिना पुरुषकारादनन्यसाना (न) चीनः क्षत्रबन्धाः | लक्ष्मीरपि बाहुदण्डनिर्दयअमितभूभृन्मण्डलेन चाकर्षणीयेति सुरासुरामृतमथनमार्गेणैवायमर्थो निर्णीतः । परलोकविजयद्वारं च राजन्यस्थालभ्य मानमहापशुकृतरुचिराज्यावर्तनोपबृंहितप्रतापानलो महावीर विजृम्भणातिभीषणः प्रस्तुतशस्त्रव्यतिकरो मदकारणकल्पमनामृतायमाणखुरांशसुचिरयमध्वरो (१) मरणात्मको विधिचोदितत्वादाहवो नाम । नेदृशमपरमकृपणमस्ति त्रिवर्गसाधनं यथैतत् प्रथनकर्मसत्र ( प १ वि ) जयसाधितचतुरन्ताधिपत्यजीवनं मरणलभ्यस्याभ्युदयस्य बलप्रतीहार : ( : ) । किं बहुना युद्धं नाम सिद्धिमुखानां प्रथमम् । एवं चातिरमणांये कर्मणि प्रवर्तयितुकामेन चामुना विशालेश्वरेण यत् भियतममतिबळकथितं तत्पुनरमृतवायनोपच्छन्दनमिव रक्षयामि |
•
•
1)
अथवा नैव जानात्याभिजात्यं प्रियादन्यल्लापयितुम् इच्छंश्चास्मस्प्रियहितैषिणा मानसारेण माळवेप्देव सन्निपत्याहवशिरसि तत्सन्देश
1. L. about 25 letters.
2.
16