________________
अवन्तिसुन्दरी।
७
जातिधवलं वीरव्रतम् । उत्तंसमधुकरकुलानीव झटित्युत्पतन्ति स्वभावमलीमसातिनी वक्तयानि (?)। कुसुमसज इव कोमलावदाता म्लायन्ति कीर्तयः । वासचूर्णप्रकर इव प्रयत्नगेपितः प्रक्षरति कुलाभिमानः । चूडामगिन्वि स्फुरितरागीभवत्यहङ्कारः । केशकलाप इव दीव । संवनि या कुली. भवति प्रभावः । भावाश्च पुनरभावा एवास्थ । मन्य प(५. कम्यामिन् !) मूल एव निकृत्य मस्तन महीस्पृसा परेण पातित छिनापाखे शाखिनीव काचप्रधारा(?) दारयन्ती हृदयमतिनिष्ठुरा पतति लौकिकानाभवज्ञादृष्टिः। अतस्त्वामेकवीरं भूयोऽपि समरप्रवर्तनाय प्रार्थय । यत्रैष चालतवीरबाहुपादपवननपवनवाहिनी(?) ममावकीर्येत महानवमानराशिः, तदतिभारनामितं वा दुरुद्वहं शिरः। श्रेया सावक एवं य. दि.लीखा :पातकवचिताशोकपुन्नागनामव्यूह षु सम्पूर्ण कामभूलाभत्र५६ भृतश्रणिलालारण्यके स्फुरत्प्रमासिलतावनादहासमापुरेपु(?) रणव तलब सरेउ वा गाठीविहारशीलः स्थानदत्तदन्तखरतरनवरप्रहारो रागपाटलमोच नादरः सरनसदष्टदन्तच्छदो रसकण्टकिता यष्टिील यमाना विजयल.मी साचग्रहं तु. माकर्षति । तद्वधान परिकरम्, उद्दामदर्पनिर्भरभटादबृहत्कलवरोतमधवे तु बन्धस्खलितत्वाहिनीवलकील लवाहिनी (१) कार्तवीय व कमशूरमुग्राणि च तानि....वल्लभानि भूयोऽपि प्रभूताम्म:५म्मा म!तलम्बादराम्भोधरध्वानगम्भीराणि नय॑मानदृप्तभटशिखण्डिमण्डल नि कण्ठगनिता त। छ .... मुखविहारसिन्दूरासिन्दसुन्दराम दीवर पत्रनीलवर्ण (ला ? या) कालराव्य । त्रासयन्त्या जगद्विजृम्भिकाभिर्विकट कुटिला भ्रुटिरेख ...द्वयं लोच ।युगळ , गळतुहारो(?) भारतसमर इव सम्पत्यपि समस्तदृप्तक्षत्रपक्ष (र ? )शयेण दिसते;
1. Ve may read मलीमसानि वाक्यानि 2. Shall we read कचारधारा. 3. L. about 5 letters,
4 5.
L. about 24 letters
50 ,