________________
आचार्यदण्डिविरचिता
भूतपूर्वम...तेजस्वी चक्रवर्ती देवस्तिग्मरश्मिन भ(वस्वाहवा)निवानेकराजमण्डल. क्षपणयोग्यां शक्तिमुद्वहति, नोच्चलितधातुरागरक्तान....नेकवर्णानन्दमुदीर्णहंसशब्दो विकरोति न क्षत्रकुलानि चानेन तेजसा तिरस्क्रियन्ते । कामं च महाबलः प्रभञ्जनात्मा चालनाहृदयवल्लभ....कान्ताश्च पुनरनेन बलजवलुलितसकलनलधिवेलावनेनावनेरवनमयता शिरांस्युच्छूितानामनेकशश्चक्रवाळम् , अपि तु नित्यं भवानिवापांसुलै....यथा प्रवर्तितुं कृतप्रतिज्ञः। कृतार्थजन्मनश्च तानवैमि येषां महाहवेष्वत्रमतवः प्रतिव्यूह्य विरतानामिहाभूतसम्भवस्थास्नु स्थितं यशःशरीरम् । परत्र च वीरकळत्रश्लाघाभावनीभिरनघयौवनाभिः सहाप्सरोभिरुत्फुल्लकल्प पादपपारिजातसन्तानकमन्दारासु नन्दनवनभूमिषु मन्दमन्दं मन्दाकिनीतरङ्गवायुभिरायासितबालचामीकरारविन्दसर शतैर गानि सुरतखेदसुप्तानि संवाह. यद्भिरानुगुण्यसन्ध्युक्ष्यमाणकन्दर्पाशुशुक्षणि रममाणानां प्रदक्षिणीभवत्यखण्डकलकल्याणराशिः। मम तु मन्दभाग्यस्य बहुतिथममलप्रहारजनितमोहमूर्छान्धकारमुषितचेतसो रणाङ्गणतलास्तीर्णकम्बलशयितस्य शिरसि मदूर्जितप्रतिगर्जितार्जितामर्षेण त्वया स(ह?)रभसाभिघातखण्डितकरण्डकोच्छलवृत्तलण्डजटिलिताम्बरं चरणमनवशेषक्षत्रियसमक्ष निक्षिपता निस्तीर्णतुङ्गसङ्करमरलधुरात्मा कृतः । कृतश्चाहं हास्यवस्तु निस्तलवृत्तकीर्तिमुक्तावलिमण्डनानां मनस्विनाम् । सुभरो हि भारः क्षितरुपरिलग्न उच्चैःशिरसां, न तु लघीयान् परस्य पादरेणुः । परचरणाक्रान्तमस्तकस्य च मनुप्यस्योष्णीषमिवोत्तमाङ्गाप्रवर्ती दूरमपनीयते
1.
L, about 30 letters.
3. 4.
18 3.