SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी । (त्य)सौम्यरूपमनिष्ठुरप्रगल्भदृष्टिसञ्चारमाकृतिप्रत्ययाद(प्र!प्रा)कृतोऽयमित्यवधार्य (तग? द)ीसने सज्जनादनुजग्राह मगधराजः । आसीनं च तं मुहूर्तविश्रान्तमुपगृह्म निसर्गन्निग्धया दृशा मालवेश्वरस्य क्षेमारोग्यं पप्रच्छ । दर्शितादरस्तु दूतस्तथेति क्षेमारोग्यकथनानन्तरमनुक्रमेण स्वमागमन प्रयोजनमित्थमाचचक्षे–देव ! देवेन मालवेन्द्रेणास्मि भवत्सकाशं कुशलवार्तापरिज्ञानार्थ प्रहितः । नियति स राजा निसर्गतोऽत्र निबद्धपक्षरागः । निष्कारणमे(व)वा जन्मान्तरनिरत्ययप्रवृत्तकर्मवासनावलेन वा देहारम्भकभूतभूमसामर्थेन वा दर्शनमात्रेणैव कचित् कश्चिदारोपयति पेशलं प्रणयम् । अस्पेतरं चाप्रतिसंहारदारुणं द्रोहमितरत्र । सैषा लोकस्थितिः । स्मरति चासो माहात्म्यनिबन्धस्य निर्व्याजविज़म्भमाणवीर्याहृतहर्षविस्मयस्य वमद्वहिवर्षभीषणप्रहरणाभिपातव्यतिकरस्य कातरभयासनस्या(ष्टा ? न्या)दृशोदारपुरुषस्वादीयसः सम्प्रहारपरिचयस्य । तानि तानि तत्पतिब(न्धा ! दा)नि शौर्यत्यागसत्यौर्जित्यसंहितानि कथान्तराणि रसातिरेकेण पुळकितकपोलः सभामु सम्प्रवर्तयन्न तृप्तिमेति । आह चैव मन्मुखेन स(र ? मोक्षमिव स्नेहचक्षुषा पश्यन्निह भगवन्तम् । धन्यं बत मानुष्यकं यत्रासि....सुभगा बत भगवती भृतधारिणी या त्वया सनाथीकृता । सैव च देवी महाभागा स(हस्र ! )मग्रदोषदुष्टायाः सीमन्तिनीसृष्टेस्तोर्थस्नानशुद्धिरिव पाप....वानल्पतेजा दिशः प्राच्याः समध्युषितवान् नस्य नादा मा जवं जवेन विकालस्रोतस्यद्यापि()किञ्चिदेवंभूतं 1. 2. L about 5 letters , 18 ,
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy