________________
आचार्यदण्डिविरचिता
च वाजिनामङ्गानि अमिनभवभिन्नानीव पुष्पचुम्बिन(?)इवाभ्यलीयन्त ....रभन करकबन्धादीनि घोरतराणि दर्शयद्भिश्च वलयप्रतिलोमभीमरूक्षगर्जितानाशनिभि(?)रविरळरुधिरमधुवसातैलोपलोरगमकरा . .. .तटिपिशङ्गहेमदण्डैश्वण्ड(र ! )मरुद्भिरभ्यर्दितानां सहस्रधैव सैनिकानामभिद्यन्त हृदयानि । माह्या(?)समाजप्रेक्षार्थिः दिक्पालरचितहेममश्चा....दह्यमाना दिशः । क्षत्रक्षोभमयादुद्वसन्तव(?) जुपूर्णिरे गन्धर्वनगराणि । प्रबुद्धग्रहायेन्द्रप्रेषितानीवेन्द्रायुधानि यामिनीष्वदृश्यन्त । भैरवखरविरसविरासिनीनामशिवानां शिवानां प्रत्युत्थीयमाना इवोन्मुखीनां मुखोल्काभिरुत्काबहुदंष्ट्रापाट्यमानशशलक्ष्मश(शि ? श)रुधिरधाराभ्यक्ता इव प्रज्वलन्त्यः प्रदोषेषु पेतुः(१)। प्रनृत्तमृत्युबाहव इव बहुधा धूमकेतवः प्रावृण्वन् दि(व?)शः । सर्वभूतक्षयदर्शनाक्षमत्वादिव खयं सृततारकाधकारि(का ? ता) द्यौरभूत् । तादृशी दिवमिवानुशोचन् प्रशान्ताङ्गारनिष्प्रभः प्रभाकरो रिपुणा स्वर्भानुनाभ्यसूयत । रामलक्ष्मणाविव मलिनसन्तापिनौ सोमयौं कबन्धेनोग्रं जनसाते। तदेवं भौमान्तरिक्षदिव्यमहोत्पार्यिमाणमपि राजमण्डलं मगधमालवेन्द्रयोराज्ञया कालदृत्येवाकृष्यमाणं समाजगामैव समराय
तदा च राजा राजहंसः सजभूयिष्ठसैन्यमण्डलो महादर्शन(ददा ! मा) लवेन्द्रदूतं द्वारप्राप्तं द्वारमुखादुपलेमे। ज्ञातपायप्रयोजनस्तमपिदाविद्धमन्युना मनसा मानवेशः प्रवेशयामास ।
प्रविश्य चासौ राजानुभावजनितसाध्वसं हृदयमभिनिगृह्णन् ब्राह्मणायनो दक्षिणपाणिमुद्यम्य स्वस्तिशब्दमुच्चैरुच्चारयामास । रिपुवचोहरं च तमग्राम्यामिजा
1. L. about 28 letters. 2. , 16 , 3. 5 .,