________________
अवन्तिसुन्दरी ।
ण्यरुन्धन्त । राजास्थानेषूदतिष्ठन्नलक्ष्मीपरिवारार्थमिव स्थूलस्थूला रोहितस्त्रियः । प्रवहदधमहाघबुबुदानीवोद्भवद्भङ्गुराणि हीनातिरिक्तपाणिपादान्याशिरांसि(वि!) विकृतघोररूपाणि मानुषेषु तिर्यक्षु च प्रभूतानि भूतान्यभूतये भुवः प्रतिभयानि भूयसा बभूवुः। अभावचिन्ताकातराणामिव करितुरङ्गमाणामनभिनन्दितयवसपल्लवानामाननादगळन्नश्रुबिन्दवः । सर्वशक्त्यासङ्घ एव ध्वनिमिव शङ्खदुन्दुमिमुनिग्रहेऽपि खशब्दो न व्यसृजत(?) । प्रभूतपाणिराशिप्रक्षयशुचेव रुरुदुर्दैवताप्रतिमाः । पूर्णशशिभ्रान्तराहुशिर इवातपत्रेषु बभ्राम भ्रमरपटलम् । शस्त्रेष्वेभन्ति(?)दर्पादिव दर्पणेष्वपि पतितुं नेषुः पार्थिवानां मुखानि। तेजखिनमर्कमप्यभिजग्मुश्च्छायात्मानः मानिमा(!)। संप्रहारत्व(र)येव कोशेभ्यः शस्त्राणि स्वयमेव प्रज्वलन्ति निर्जग्मुः। आहूयमानानामारोहणपरिभवसहिष्णुगन्धहस्तिगर्हणायेव तन्मदो हस्तिनीनां कपोलमाशिश्लेष । अप्रणिपातप्रणुन्नानीव मुहुर्मुहु(र)वर्तन्त प्रतिष्ठासूनां वाहनानि । सुदूरमपि गतेष्वेव मनो भाविनी दुशेत्याद्वेगादिवादावेवावन्नातपत्रध्वजपताकादीनि(?) राजचिह्नानि । अभज्यन्त च रथशकटादयः। कतिपयज(व?)नापराधकुपितकाळरात्रिप्रभारचितमेखलाप्रवाळमणय इवाश्रुपाताः शङ्खदेशेष्वलक्ष्यन्त । क्षत्रपि....काः कुजश्च नानाविधा रोद्भुमिव साहसं विलेगुरङ्गेषु (?) । सदसत्तामार्गदर्शिनामिव गुणविपर्ययः कार्यकाले मन्दतीक्ष्णानां वाजिनामभूत् । पुंगवत्वादिव प्रणदन्तः ककुद्मन्तः प्रतिमुखं बलान्यभ्यद्रवन्त । अप्रग पापेषि... सव्यं पक्षिणः प्रदक्षिणं च वनमृगाः परिपतन्तो निर्भयं चावगाहमाना व्यभजन्निव सैन्यान्यन्योन्यमामिषत्वेन । काकैरपि कालसामर्थ्यमिव.... तद् ध्यानम्लाना वाजिकुञ्जरमनुवाजामखुरलेलिख्यमानभूतलानां
1. A space for 4 letters is left in this Ms. 2. L. about 3 letters. 3. , 20 ,