________________
अवन्तिसुन्दरी।
सुदृष्टश्च क्रियतामपुनदर्शनसम्भवादुपनतपरलोकप्रयाणो जनोऽयम् । अस्त्वय. मन्याजगर्जयोर्जित्य(१)निर्जितमरुतकार्तवीर्यस्य स्फीतकीर्तेस्तातस्य पुत्रः, पौत्रव पुरुषपौरुषग्रीष्मोजूषिताशेषसपत्न(स्य) सम्पत्तेरनवरतरणमहामहस्य पितामहस्य । न हि राजकेसरिणामुदारस्यान्वयस्य युज्यते हरिणस्तन्तुः । अतो निरन्तरमविरळविस्तृतशरलतावितानधवळितनभसि रुधिरपटलपाटलस्फुरितबन्धुजीवभूष. णायामजर(?)मीषणायां शरदि विधिबलमपि निजबलेन विपरिवर्त्य पुरुषसहस्राण्यभूयःप्रबोधनाय स्वापयेयम् ।
___ अत्र चेदिह भवन्तः प्रतिषेधाक्षरविरसमात्मसाहाय्यदानसम्बद्धं वा पदमनुचितविरहविह्वलत्वादुपा(म ! द )दीरनय( म )हमविरळसारदारुकबळग्रहवलितार्चिषि पीतस्फीतसर्पिषि स्फुरि(क)स्फुलिङ्गविग्रुषि विषमार्चिषि विरस्यामित्यवसिते वचसि वासवानुमावस्य मर्तुरमोषनिर्गमत्वादुत्तम. पुरुषसगराणाम् , अप्रतिलो(म ? भ)नक्षमत्वात् प्रभुत्वस्यादृष्टक्रियोपचितत्वाद् भृत्यमावस्याप्रतिबन्धयोग्यत्वाद् विधिचेष्टितानामनवसादप्रतिक्रियस्वादनर्थोपचितानामध्यवसायसहचरत्वान्महासत्त्वतायाः, व्यसनकालविकसिततया च विघाबलस्य (म ! )बलवतीमपि न्यकृत्य शोकप्रवृत्तिमुवृतमप्युपलभ्य हृदयमुदीर्णमप्युदस्य रणरणिकामुद्दामामपि नियम्योष्णबाष्पधारामुद्भूतमपि नि(वोकं ! वृत्योत्क)प. मुत्क्रान्तकल्पमप्युपरुध्य जीवितं जीवन्मरणमिवारिमविरामा( ? )रम्यरूपमभ्यु. पयन्तो मन्त्रिणस्तथेति वैधुर्यनिश्चितया वाचा गत्यन्तरमलममानाः पत्युराज्ञा प्रत्य(वसेत ? सेवन्त)।
देवीं च विदितदेवार्चनवृत्तान्ता (अर्चन !)ज्ञातमतसङ्कल्पतया स्वैरानुष्ठीयमानप्रयाणोपकरणसंभारामकारयन् । अवनिपतिरप्यु( ! त्यु)दयमिवाभियोगमरेः कासनतिसत्त्वतया विक्रमरसतिरस्कृतस्वजनविरहदुःखः नि ! )तेन चेतसा तमपरमाग(म): समयां च यामिनीमनैषीत् ।