SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ १. आचार्षदण्डिविरचिता पपत्स्यते प्रकृतार्थसिद्धिः । अस्त्येव चेदमनेकप्रत्यूहनित्यानाता विपन्नाव सम्पदः । दुर्लमा च दुरभिरक्षा च क्षपितशीला च खलैकवल्लभा च निष्करुणा च निष्कारणविलोभनी चालक्षणा लक्ष्मीः। प्रबुद्धजनप्रहत एस पन्थाः । नात्र संशयः । तथापि का गतिः । जातेन जगति जीवितार्थे नियोगतो पत्न....पायवर्गस्य सामादेः शानदष्टेन वर्मना वार्तादीनां चानुष्ठानम् । तथानुष्ठीयमानस्य चार्थस्य सिद्धिर्दैवमेवोपक्रोशयति न पुरुषम् । अत्रे........ जाये नास्या न पोषणे रक्षणे च विनयाधाने च यतितव्यम् । एतावति पुरुषस्याधिकारः, परं तु दैवं न तत्र पौरुषं क्रमते....श्रियम् । श्रूयन्ते हि कुशलवादयो वनमृगैः स(ग! )हाश्रमेषु वृद्धाः पुनरुपत्य राज्य गृहीतवन्तः। प्रतीपयन्ति भव्यमर्थ रमणीयमरमणीयं वा(?)। यतमानस्तु यावच्छक्ति विद्वानात्मानमवाच्यमापादयति । तद(मु)मिनकृतप्रज्ञदुष्करे कर्मण्यप्रतिपत्तिनिष्ठुरेण रागपृष्ठपस्थितेन चेतसा कुलक्रमाद्वागतस्याप्तभावस्य , सहपांसुक्रीडोपबृंहितस्य स्नेहसम्भारस्योत्तरोतरापतितमाधुर्यप्रकर्षस्य परिचयस्य, सर्वरहस्सनिःशङ्कालापसंभृतस्य विनम्भस्य, स्वदेहनिर्विशेषानुष्ठितस्य निरुपस्कारकान्तस्य संव्यवहारस्यैकपदे भवद्भिः प्राकृतैरिवानात्मभिरिवाविचारक्षमैरिवानभ्यस्तनयप्रयोगैरिव च न परिम्लानिरानेया। न हि ममैकमालम्बनं पात इत्युपारूढाया युष्मासु सम्भावनायाः प्रलघूनि प्राणतृणान्यवकीर्य प्रतिकृतं भविष्यति । क्षणिकेन हि समाधिना साधनीयो जीवितस्य व्ययः । यावजीवितेन निक्षेपरक्षणम् । अतोऽसौ रक्ष्यतां निक्षेपः, स्थिरीक्रियतामात्मा, मुच्यता कातरत्वम् , उत्थाप्यन्तां यशःपतालाः, प्रदीतां श्रुतप्रभावः, प्रस्थाप्यतां सत्पुरुषवृत्तम् , उद्घो(व्य)तां तत्त्वदर्शित्वम् , आराध्यतामात्मस्वामिवंशः, 1. L. about 12 letters. 2. , 24 " 3. , 16 ॥
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy