SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी । यदुच्छवकस्यार्ति(?)दशायामात्मेच्छया परिवर्तेत देवस्य कल्याणी कुलसन्ततिः । एतेऽपि वयमिह निरुपयोगमात्मानमग्रमरणेनोपयोक्ष्यामह इत्युपरचितपणा माञ्जलिः प्रचलचूडेन मस्तकेन महीं जगाम । ४९ मशित (!) मधुरप्रश्रयस्तु पृथिवीपतिरुत्थाप्य तमूर्जितार्थं वचनमाचचक्षेयद् ब्रवीषि मानम्लान मलीमसानपि प्राणानरण्यानीनिलीनः स्वस (न्त्यु ! न्तत्यु ) पक्रियायै धारयेति, तत्र च चिन्तन्ते ) यं -- परभृतबलावलेपो रिपुः किमितो मुक्तपुरजनपदमपगतप्रधानसाधनमनुचितप्रजो पक्रोशपांसुलमुपरतवतातया प्रोषितास्मच्छायमुष्णकरप्रतापवारणाय कामपि कान्तारपादपच्छायामुपासनमन जनं नानुबध्नीयात् ? । आत्मशरीरेकशेषः शफर इव सलिलमूलतलनिलीनोऽपि किमनभिद्रुतो दुर्योधनः पूर्वनिकारस्मरणदारुणेन रुधिरपूरितोदरेण वृकोदरेण ? | मानी च मानसारः प्रसारितप्रतापः कृतोपकारश्व पुरा मयास्मद्वैरस्यं मन्यमानोऽपसार्यतया ह्येव राष्ट्रादिना धृतिमनुबद्धस्य वारिणा सुचिरोपार्जितसन्निहिते खतेजसि प्रकाशके न शक्यमदृश्येनात्मना बहळत मतमस्सस्सवीव ( १ ) गहनेषु स्थातुम् । नहि नोय ( ? ) निजापदानो छ्रितयशः शरीरः शशक इव क्वचित् सम्भवति गुल्मकुक्षी । तथा 1 -- च सत्यनुदृतस्य द्विषा सुदूरमपि गत्वात्ममैकान्तिकः शरीरख्ययः । सन्निहितं निहि ! ) तकळत्रस्य मे व्यापत्तौ सापि सन्ततिः संशयमापद्येत 1 यदर्थमर्थित्वमवर्णोपहते जीर्ण तृणलवलघुनि जीवितेऽपि कुर्यायाः संपर्यामपदिशद्भि(!)र्बलवद्भिरागृहीतसार कोशै र परिभावयद्भिः कालमनुगतप्रधानमूलभृत्यामविदितास्मद्वयसनवृत्तान्ततया यथोपपन्नैरु।।र्यैरवगृह्य।र्थयोग्यानाटविकाननुतान् मोदन्तेस्तावदासितव्यं यावतो - परिसृतगर्भ खेदामितोऽपवाह्म देवीं 2 1. Shall we read गत्वा स्यान्ममैकान्तिकः ? 2. We may read मोदमानै.
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy