SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ आचार्यदण्डिविरचिता कुरुकुलबलजलधिमनुप्रविश्य शुक्ति (? के ) रिव वृक्षमुक्कालक्ष्मीः । दुर्लभश्व स यस्येयं निश्चला । चलितामेव खल्विमां दुष्टचेटीमिव पुनः पुनरव गृह्य निगळयित्वानीतवतं कालम् (?) अचलशिखा कूट विकटमांसळांसपीठाः १८ 1 2 पीठीकृतसप्तद्वीपसकला राज.... चरणा धरणिभुजः । श्रूयते च नवनळिननालतन्तुगर्मलीनो नहुषप्रभावसमयं समग्रमेव चक्षमे सहस्राक्षः । पुनरमुष्मिन् पुलोमकन्य 3 कारुचिर धिरूढे निग्रहामर्षितस्य महर्षेरगस्त्यस्य शापादजगरभूयं गतवत्यनबवृत्तं कळत्रमनायकां च नाकलक्ष्मी प्रापद्यत । ननु च ह्यताम्बुजश्रियं प्रत्याकर्षन् प्रत्यक्ष एव देशे दिवाकरः । लक्ष्मीविडम्बनं समाप्तम् || ... 1. L. about 4 letters. 2. 14, 20 प्रसीद देव | निवर्तस्व साहसादपहर्तस्तय परिकर रचलदुर्गमलङ्घ्यमाश्रितः प्रतीक्षस्व कालम् । उत्पन्नवरबलो प्रयोगसन्तुष्टो राष्ट्रोपलब्धिसिद्धयात्राफलः फलवद्भमिरामणीयका कृष्टचित्तवृत्तिरत्रैव वर्तेत वासमेव जनप दम् (१) । अवसितप्रयोजनस्यापि च विषमशैलदुर्गजुषस्त्यक्तात्मनश्च नास्माननु प्रहत्य शत्रोः फलम् । प्रभविष्णु हि प्रहरणममरप्रसादोपलब्धं तदपि दृष्टिगोचरस्थितेषु श्रूयते । " 11 5 "" श्रुतोपपन्ने च भिन्नशैशवे शासनमै कमाया मेहरे कुमारे करिष्यति ? सि) कदनमात्मनिरपेक्षः प्रतिपक्षस्य कक्षेषु वा कालमक्षयेण तपसा क्षपयिष्यसि । न साम्प्रतमेवेदमद्य कन्यकास्तथा हीति द्विषा हने (?) स्वदेहाहुते रतिसञ्जनम् । अथ यदि यदृच्छामात्र साध्य मशेप रु (प) कारगोचरानीतमेव मन्यसे महदरतु " 4 100 9.60 4. L. about 24 letters. 15 5. "1 ·
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy