________________
अवन्तिसुन्दरी ।
निर्भयादविभ्रमा च मत्तमातानपि भ्रमरीवामिसरति । विद्युद्विलासातरळा मेघ. रानिरिव रा(ज)हंसानप्युद्वेजयति । जळानप्यन्धानपि मूकानपि क्षयिणोऽपि श्वित्रिणोऽपि व्यङ्गानपि विरूपानीप वृद्धानपि क्लीवानपि कृपणानपि लुब्धानपि मुग्धानपि निष्ठुरानपि स्वैरि(गीन ! णोs)पि हरति । असहशानेकदुर्जनोपभोगनिर्दयकर्थितापि नापत्रपते।
किं बहुना। न गुणमपेक्ष्याभिवर्धते, ना(भिषे ? पि दोषे)ण व्यावर्तते । तथाहि-अजातशत्रोर्धार्मिकतामनिलसम्भवस्याध्यवसायसामर्थ्यमर्जुनस्य पराकम, यमयोस्त्वतिमानुषरूपमनुरुध्यमाना शकुनिरचितमक्ष(प्यू ? द्यूतकपटं चारीकृत्य क्षुद्रम(लो ? ली)काभिमानगवे दुर्योधनमतिनिर्भरमालिलिङ्ग लक्ष्मीः । किमनया नाचरितमिन्द्रजालेषु, किमनभ्यस्तं प्रलम्भनेषु, किमु शेषितं महापातकेषु, किमगणितमकार्येषु, किमप्रवर्तितं वर्णसङ्करेषु, किमभिन्नं मर्यादासु, किमनुदावितं मोहविलसितेषु, किमप्रतिहतं नालवमसु । रज्जुरियमुन्धनाय सत्यवादितायाः, विषमियं जीवितहरणाय माहात्म्यस्य, शस्त्रमियं विशसनाय सत्पुरुषवृत्तानाम् , अमिरिय निर्दहनाय धर्मस्य, सलिलमियं निमज्जनाय सौजन्यस्य, धूकिरियं धूसरीकरणाय चारित्रस्य । चित्रीयते चेदं सीमन्तिनीविसंवादि वृत्तमस्याः । य(ता? तो)यमेव पुरुषमेषा समाश्लिष्यति खयमेव तमुद्दामकामं परस्त्रीसहस्रेषु योजयति । स (नापी ? दापि) वारुणी हतेयमात्मनः स(म)क्षमासेवमानमुत्साहयति । गुणानपि दोषीकरोति, दोषानपि गुणीकरोति । अस्याश्च चापलातिशये प्रक्रान्ते प्रस्तावोऽपि (नाचिराधीषा ? र्चिषाम् ) । न वापि करिकळभकर्णपल्लवानाम् । न कथापि कदलिकाप्रान्सचारिकाणाम् । केवलमनार्यबुद्वेरेवैनामनवस्थितत्वेनानुसतु. मस्ति श(स्ति : क्तिः)। एवंविधापि चेयं दुराचारासकृयाभिचारितापि स्वभावचापलेन भूयोऽप्यसाधारणपुरुषकारभूषणैर्भवादृशैरेव श(क्ष्याक्य)ते प्रत्याहर्तुम् । धार्तराष्ट्रानुच्छृिष्मित(:)कपटद्यूतहारितापि खवरण्यवासविनिवृत्तैः पाण्डुपुत्रैः प्रत्युद्धतैवेयमपरिमितमहामहाभृत्पभूतवाहिनीवरपरिभृहितमनेकशतसहस्रनागसंकुलं