________________
आचार्यदण्डिविरचिता
नाधिवसति, विरतविग्रहं मकरध्वजमपि पुरुषबुद्धया नाभिनन्दति । कुलासंग्रह. शीलकुलिश (E) इत्यसुखोयमानव शके शशाङ्केऽपि न वसति । सुरभिगन्धसम्पन्नमन्यमसहमाने नै?)व मन्ये महोत्पलेऽपि न पातयति पदम् । अङ्गीकृतमसुरस्नेहोपचारमित्यसूययन्त्येव नूनमसिधारातलेऽपि न चङ्कमते । तर्कयामि चास्याः सन्निधानादेवावदातेऽपि चन्द्रमण्डले स्फुटीभूतः कळकः, पावनेष्वपि कमलवनेषु प्रदीर्यते रजोविकारः । स्वच्छेऽपि च कृपाणधाराजले ज....ष भेदनशक्तिः । त्यागशक्तिमुत्कर्षिणीमिव दर्शयन्ती त्यागशीलानेव त्यजति । शूरैः सह शौर्यमिव प्रकाशयन्ती विगृह्मैव तिष्ठति । विनीतेऽपि विनीततरेव तिरस्करोत्यनुराग....व न सुखमास्ते । ह्रीमत्सु नितान्तह्रीतेव न रूपमात्मनोऽभिव्यनक्ति। धर्मरतिचण्डरागारतियन्त्रणासहिष्णुतयेव(?) नावेशयति विद्वत्सु जळप....म्युपैति प्रणयम् । अदीनेषु दीनसत्वा शीलभेदादिव नावलम्बते मैत्रीक म(?) (उ)च्छूितेषु क्षुद्रारोहितयेव ना(द्धि ? धि)रोढुं क्षमते । शाकट....प्रतापम्लानं प्रश्रयमनुवेलमवकिरन्ती प्रवर्तते । अम्बुगर्भा रागमिव विदाहदूषितलमाभिजात्यं प्रतिक्षणमवमृकाति (१) चरणमिवानुरक्तमत्यधस्ताद्वर्तयति....तनुतरं दधाति । ऊरुदण्डमिव स्थितमुपहित रुजालं क्लेशयति । जघनमिव महाभोगमावृणोति । उरमिव मध्यस्थं भमकलुत्वमुद्वति(?) । नाभिरन्ध्रमिव गम्भीरं बह्वावर्तमुपस्थापयति । स्तनतटमिव प्रवृद्धं बन्धयति । भुजपाशमिव मृदुमवाङ्मुखयति । अधरमिव परिस्पन्दवन्तं क्षतवस्थन(?)मापादयति । दशननिवेशमिवामलमधरतिरस्कार्यमारचयति । लोचनयुगळमिव स्निग्धं विभ्रमेण योजयति । केशहस्तमिवायतिमन्तं संयमयति । खरतरेषु चासौ खलेषु पातिता धान्यपूलीव (१) दुर्जनवरणमात्रसंहृता निःशङ्कतां गता विफलीक्रियते ।
1.
L. about 3 letters.
4. L. about 22 letters. 5. , 12 ,
2 3.
. 15 , 24
, ,