________________
अवन्तिसुन्दरी ।
४५
1
यत्र च लग्ना ज्वलनशिखेव तमवश्यं....त्यैव प्रशाम्यति । मन्ये च कालकूटस्यास्याश्च भगवत्या निप्पता ( ? ) निर्विषीभूतः स्वस्तिमानिदानीं दुग्धसिन्धुः । अथवा नेयं काळकूट तुल्यकक्ष्या लक्षयितव्या, यदमुनैकस्येश्वरस्य कण्ठमात्रं दूषितम्, अनया शतसहस्राणीश्वराणां सर्वाकारं दूषितानि । सैषा मन्दरोद्भूतमहासमुद्रवीचिवलयवेगाम्फालन विजृम्भिताङ्गभङ्गज्वरे ? रा ) महान्तमूष्माणमुद्वमति, स्थानासनशयनेषु धृतिमुपगच्छति, मुहुर्मुहुर्वेष्टते. भक्तं द्वेष्टि, दृष्टिमुद्रमयति जीवितं च पर्यस्यमाना भयानकां दशामावाहयति, अचलक्षोभतुमुलजलधिगर्भमूर्च्छन्मारुतातिरेकस्वीकृतेव ( क ? ) जातवातप्रकृतिरसङ्गतशीला चानवस्थिता च क्षुद्रा च निष्ठुरप्रलापकारिणी च कृशवर्णा च कृतप्रलोभना च स्वप्नरूपैर्विभ्रमैर्भृशं दुनोति । ( कारला ? ) मुरगनायकस्य वासुकेर्मन्दराकर्षणखेदविह्वलस्य निःश्वासनिज्वरविषाग्निधूममण्डलाभिकृतेव ( १ ) सदसच्च न पश्यति, परप्रणेयासती मजमालम्बते, महापयेऽपि स्खलति, नरपशुनपि समापतति, अस्पृश्यानपि स्पृशति, अशुचिमप्यधितिष्ठति, चक्षुष्मद्भिश्च परिभूयते । सत्यमचलवृत्तेरप्युदप्रस्यापि भूभृतोऽस्याः समुद्भवे द्विजिह्वसंवेष्टन मतिघोरा च भ्रान्तिरासीत् । सर्वानेव देवान् ब्रह्ममुखान् परिभूय समस्त माया सिद्वान्ततन्त्र तीर्थकरं नारायणमात्मनोपसृत्य भजमानयानयोद्धोषितमसाधारणं धार्थम् । अमुनातिमाये (नने) मां रक्षताघोक्षजेनारभूतावमानतादि नानाविधा ( १ ) विडम्बनार्थपरा चेयं दुग्धराशे - रपसृत। चटुलकटाक्षदृष्टिक्षेपोन्मादित पुरुषा स्वनिमित्तसङ्कल्पितानि विग्रह संग्रहाणि पश्यन्ती वश्येव राजकुलेषु लीलावष्टम्भरसप्रगल्भं भ्रगति । सोध्म (त) येव जातिं म्लापयति । तेजोरूपतयेव वंशसन्ततिं दहति । तमोमयत्वादिव सद्भवनानि मलिनयति । व्यभिचारितयेव महाकुलानि पांसुलयति । चित्रमिदम् अयशोदापि वर्धयति (म) बलम्, असुभद्रापि विजयमानुगुण्येनाकर्षति, अदमयन्त्यपि लोकपालानवधूय नलसारङ्गगुरुकरोति (?) | अमरैकसत्वाद (१) पारिजातं रत्नाकरमपि
-
1. L. about 4 letters.