________________
४
.
आचार्यदण्डिविरचिता पुनरधन्यस्यास्य कर्मभूमिसमुद्भवस्यानेकशाखाभेदसञ्चितात्मनः, पयोधरप्रसेकवर्धितस्य, स्नायुसिरालतावितानगहनस्यास्थिस्थाणुशतनिचितस्य, चपलेन्द्रियमृगगणविचरितस्य कुसुमशराशीविषाधिवासभीषणहृदयकोटरस्य, पवनबलपचलितस्य, विजृम्भमाणतृष्णापिशाचिकाधिष्ठितस्य, रुधिरपटलपलवस्य, पलितकुसुमजन्मनः परिणामनिदाघशोषणीयस्यान्तकवनगजभञ्जनीयस्य, कायसंज्ञस्य शुन्यारण्यस्य कीदृशं सारं, क चोपयोगः। दृश्यतां च तावच्छरीरयन्त्रम् , त्रिशत्यास्थिकीलानां, सषष्ट्या वा सप्तशत्या सिरारज्जूनां, पञ्चाशता पिशितपेशीप्रलेपानां, चतुर्विशत्या रसवाहानां धमनीस्रोतसां, सप्तभिर्धातुमिनिभिषैिः, पञ्चभिर्मरुद्भिरेकादशभिरिन्द्रियैः, सप्तभिश्च त्वग्मिरन्येन चैवमात्मकेन दुष्प्रपञ्चेनाविचारप्रसिद्धरामणीयकमुपरचित(मि ? म)तिविचक्षणेन कर्मशिल्पिना मर्मणां किल शतेन सप्तोत्तरेण । यत्रक्वचिदवघट्टितमप्रतिघटनक्षमं तत्क्षण एवं व्यापद्यते । शक्य चैत(द) धर्मयन्त्रमस्थिपञ्जरं पिरागहनं रुधिरहूदं पिशितराशिमेदःकुम्भमलजम्बाळं रोगनीडमित्यन्यतमेन नाना व्यपदेष्टुम् । अत्र दुष्कदिरेन्दुः खलासं(?)वसति ज्ञानदरिद्रः पुरुषः। अत्र मवल्ली ( १ ) भोगविकारानुपहरति नैकमुखस्तृष्णामहाहिः । अत्र विषवृक्षे जन्मफलानि भक्षयन्ति लोलुपाः पञ्चेन्द्रियशकुनयः। अत्र कासारे प्रज्ञासलिलमावृणोत्यभेद्य(मित्य ? म)विद्याभ्रपटलम् । अत्र श्मशाने ददाति सान्निध्यमुद्भूतमूतिपरुपित रिपुषर्गपितृगणः । कष्टं बत पापपार्थिवस्यास्यानवस्थितं बलमनभिमुखा दुःखोपद्रुताश्च विषयाः, नियतमायासमयसी यात्रा, नैकविधव्याधयः प्रतिहन्तारः, मुखमेकम् , अनेकमुखानि छिद्राणि, अनवस्थिता वर्णस्थितिः कोशैकाधिष्टानं दर्शनम् आशयो दोपग्राही, रक्तस्य तिरस्कारोऽन्तर्गताः प्रभञ्जनाः, शिरस...रुणन्नोपरमत्यक्षक्रीडात्वमार्गदण्डधृतिरपरिणीतस्य अत एव दै कान्तिकनश्वरत्वं शाश्वती प्रदीपशिखा, निश्चला नवजलौवः स्थिरतरराणि सलिल. बु....पि नायं रवस्थास्नुः(?) । अस्यैव च दुरात्मनः कृतन्त्रस्य कृते(?)रपरभवना
1. L. about 4 letters. 2. L. about 18 letters,