________________
अवन्तिसुन्दरी।
द्वारस्थगळग्रहाननुभवन्ति, असीलेपनिरस्तितिक्षु(!)....मुपरचयन्ति, • गात्राणि सङ्कोचयन्ति, मस्तकेन महीं मसृणयन्ति, दास्यमप्युपगच्छन्ति, उच्छेषणमुपभुञ्जते, मि.... धूनपवदन्ति, माहात्म्यमपहवते, मित्राण्यभिद्रुह्यन्ति, गुरूनपक्षिन्ति, प्राणान् विक्रीणते, स्तेयमाचरन्ति, मायाः प्रवर्तयन्ते, वृद्धिमुपजीवन्ति, कुप्य.... मांसपिण्डमहानितपीति....(?) क्षपयितुमभिनिविष्टा दुर्मतयः। तदेवमेतदनेकातिप्रयासपरम्परावय॑मानमप्यकस्मादेव क्षुद्रसङ्गतमिव विभज्यते, नोप....ति, नो:लालितं गणयति, नानुवृत्तिमवबुध्यते, न पक्षपातं पश्यति, न बहुमानं मन्यते, मुलभविनाशकार णत्वाच्च निषेक एव व्यापद्यते, गमे एव वा स्रवति, शवीभूतमेव वा जायते, जातमात्रमेव वा नश्यति, शैशव एवोपरमति, यदि कदाचित् कर्मबलेन कालसामर्थ्यांदीश्वरेच्छया यदृच्छया वा तावन्नमतिपतति क्षेमेण नतिवंध्य(?)मध्वानमनभिरामया गभीरकासच्छलेन तर्जयन्त्या काळर 5 / वाजतनुतलालास्यन्दिवित्र सया सुनियोगतः संकचग्रहं हटादाकृप्यते ।
कष्टं जराभिभूतस्य जन्तारन्तकसन्निकोपसर्पण यादियो पन्ते मात्राणि । महाप्रयाणप्रयासचिन्ता(दिव ! )वैक्लव्यादिव जायते गतिसादः । दोण(?). दर्शनकर्माधिकारिणी जीवित एव कालदू(त? ता)गमननिवेदनार्थमन्तर्विशति दृष्टिः । अक्षिगूहनहेतुजिज्ञासार्थमिवानुपतति स्थानभ्रंशदुःस्थिता भ्रः । भूयोवयवशैथिल्यादचिरधवळरोमजालशबलायाः शयदै करसायाः कम्बळ इव (ल)म्बते चर्मसञ्चयः । पञ्जर इव राशकुन्त्यास्तातधासकासिन्या (?) स्फुटीभवत्यस्थिराशिः । विशदायन्ते नवयौवनक्षरणकुल्यावल्यः । परिणाम दहनदग्धस्य यौवनस्य
L.
1. 2.
about 20 letters. , 25 , , 3 ,
4. L. about 10 letters 5.
3 ॥